Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
Mahābhārata
MBh, 1, 68, 7.1 tato 'sya nāma cakruste kaṇvāśramanivāsinaḥ /
MBh, 1, 115, 19.1 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ /
MBh, 1, 115, 28.4 jātamātrān upādāya śataśṛṅganivāsinaḥ /
MBh, 1, 116, 31.6 arhatastasya kṛtyāni śataśṛṅganivāsinaḥ /
MBh, 1, 117, 20.7 toṣitāstāpasāstatra śataśṛṅganivāsinaḥ /
MBh, 1, 151, 13.12 adya prabhṛti svapsyanti viprakīrya nivāsinaḥ /
MBh, 1, 212, 1.87 te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 215, 11.121 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ /
MBh, 2, 47, 8.1 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ /
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 3, 222, 48.2 yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ //
MBh, 3, 280, 12.2 ūcus tapasvinaḥ sarve tapovananivāsinaḥ //
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 87, 2.2 paryavartanta te sarve vṛkasthalanivāsinaḥ //
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 12, 57, 34.1 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ /
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 320, 12.2 gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ //
MBh, 12, 323, 26.1 ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ /
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 35, 19.2 brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ //
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 14, 91, 40.3 kathayanti sma puruṣā nānādeśanivāsinaḥ //
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /
MBh, 15, 34, 21.2 śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ //
MBh, 15, 40, 5.2 rājānaśca mahābhāgā nānādeśanivāsinaḥ //
MBh, 15, 45, 6.2 vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ /
Manusmṛti
ManuS, 5, 11.1 kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ /
ManuS, 10, 34.2 kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ //
Rāmāyaṇa
Rām, Bā, 28, 15.1 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ /
Rām, Bā, 30, 17.1 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 55, 20.1 bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ /
Rām, Su, 35, 28.2 anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 71.2 militāḥ sarva evāsthus tapovananivāsinaḥ //
Divyāvadāna
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 30.0 atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 33.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Kātyāyanasmṛti
KātySmṛ, 1, 6.1 vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
Kūrmapurāṇa
KūPur, 1, 24, 23.2 tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ //
KūPur, 1, 25, 18.1 gate bahutithe kāle dvāravatyāṃ nivāsinaḥ /
KūPur, 1, 25, 24.1 taṃ dṛṣṭvā nāradamṛṣiṃ sarve tatra nivāsinaḥ /
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
KūPur, 1, 45, 41.1 mālakā mālavāścaiva pāriyātranivāsinaḥ /
KūPur, 1, 45, 41.2 sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ //
Laṅkāvatārasūtra
LAS, 1, 9.3 śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ //
LAS, 1, 35.1 rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
Liṅgapurāṇa
LiPur, 1, 43, 12.2 tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ //
LiPur, 1, 47, 18.1 dṛṣṭvā hṛdi mahādevam aṣṭakṣetranivāsinaḥ /
LiPur, 1, 71, 80.1 māyayā tasya te daityāḥ puratrayanivāsinaḥ /
LiPur, 1, 72, 22.1 talāḥ kapotāḥ kāpotāḥ sarve talanivāsinaḥ /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
Matsyapurāṇa
MPur, 114, 54.2 ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 6.2 śrīśailaniratā ye ca kurukṣetranivāsinaḥ //
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 23.2 janaṃ prayānti tāpārtā maharlokanivāsinaḥ //
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
ViPur, 2, 3, 17.1 kārūṣā mālavāścaiva pāriyātranivāsinaḥ /
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 25.2 janastapaḥsatyanivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma //
BhāgPur, 3, 13, 45.1 vidhunvatā vedamayaṃ nijaṃ vapur janastapaḥsatyanivāsino vayam /
Bhāratamañjarī
BhāMañj, 1, 588.1 pāṇḍau prayāte tridivaṃ śataśṛṅganivāsinaḥ /
Garuḍapurāṇa
GarPur, 1, 55, 15.1 pulandāśmakajīmūtanayarāṣṭranivāsinaḥ /
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
Kathāsaritsāgara
KSS, 3, 4, 107.1 rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
Narmamālā
KṣNarm, 1, 68.2 tam ayuḥ punarakṣīṇā devāgāranivāsinaḥ //
Rasaratnasamuccaya
RRS, 1, 90.1 sa raso bhūtale līnas tattaddeśanivāsinaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 67.1 ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 97.1 tapasvino mahābhāgā ye cāraṇyanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 22.2 mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ //