Occurrences

Atharvaveda (Śaunaka)
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 55, 2.2 ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 8.0 nivāte vātatrāṇe //
Carakasaṃhitā
Ca, Sū., 5, 70.1 nivātoṣṇasamācārī hitāśī niyatendriyaḥ /
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 14, 55.2 praśastāyāṃ nivātāyāṃ samāyāmupadiśyate //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Vim., 3, 48.1 pracurodakavṛkṣo yo nivāto durlabhātapaḥ /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Mahābhārata
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 12, 46, 6.1 yathā dīpo nivātastho niriṅgo jvalate 'cyuta /
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 238, 11.2 nivāte vā yathā dīpo dīpyamāno na kampate //
MBh, 12, 294, 18.1 nivāte ca yathā dīpyan dīpastadvat sa dṛśyate /
MBh, 12, 304, 19.1 nivāte tu yathā dīpo jvalet snehasamanvitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 23, 2.2 nivātasthasya vāmena pāṇinonmīlya locanam //
AHS, Sū., 24, 3.2 nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdhakāyayoḥ //
AHS, Sū., 30, 11.2 nivāte nicayīkṛtya pṛthak tāni śilātale //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Utt., 6, 46.2 nivāte śāyayed evaṃ mucyate mativibhramāt //
AHS, Utt., 9, 3.1 nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ /
AHS, Utt., 14, 18.1 nivāte śayane 'bhyaktaśiraḥpādaṃ hite ratam /
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 464.2 raṃhasiny api niṣkampā nivāte naur ivāmbhasi //
Kirātārjunīya
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kumārasaṃbhava
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
Liṅgapurāṇa
LiPur, 1, 91, 39.2 yathā dīpo nivātastho neṅgate sopamā smṛtā //
Nāṭyaśāstra
NāṭŚ, 2, 85.2 tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 15, 41.1 nivāte nibhṛtāgāre prayuñjīta yathābalam /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 32, 29.1 svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam /
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 51.1 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām /
Viṣṇupurāṇa
ViPur, 5, 11, 18.1 sunivāteṣu deśeṣu yathājoṣamihāsyatām /
Bhāratamañjarī
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
Rasendracūḍāmaṇi
RCūM, 15, 42.1 kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /
Rasārṇava
RArṇ, 18, 145.1 nivāte nirjane sthāne bhūgṛhe nirupadrave /
Ānandakanda
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 50.1 bhūgṛhe vā nivāte vā pradeśe ca vasansukhī /
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 16, 86.1 veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Bhāvaprakāśa
BhPr, 7, 3, 140.2 uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 32.1 nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ /
Yogaratnākara
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /