Occurrences

Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 70.1 nivātoṣṇasamācārī hitāśī niyatendriyaḥ /
Mahābhārata
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 12, 46, 6.1 yathā dīpo nivātastho niriṅgo jvalate 'cyuta /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 2.2 nivātasthasya vāmena pāṇinonmīlya locanam //
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Utt., 20, 1.3 sarveṣu pīnaseṣvādau nivātāgārago bhajet /
Kirātārjunīya
Kir, 14, 37.2 alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim //
Kumārasaṃbhava
KumSaṃ, 3, 48.2 antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam //
Liṅgapurāṇa
LiPur, 1, 91, 39.2 yathā dīpo nivātastho neṅgate sopamā smṛtā //
Suśrutasaṃhitā
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 32, 29.1 svabhyaktaṃ prāvṛtāṅgaṃ ca nivātaśaraṇasthitam /
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Bhāratamañjarī
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
Rasendracūḍāmaṇi
RCūM, 15, 42.1 kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /
Ānandakanda
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 32.1 nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ /