Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 2, 33, 7.0 tad yad etām purastāt sūktasya nividaṃ dadhāti prajātyai //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 2.0 paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 4.0 na nividaḥ padam atīyāt //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 10.0 ekām pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 11, 11.0 yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt //
AB, 3, 11, 12.0 na sūktena nividam atipadyeta //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 11, 14.0 anyat taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 19, 5.0 tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṃ dadhāti //
AB, 3, 19, 6.0 svargasya haiṣa lokasya roho yan nivit //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 20, 2.0 marutvatīyaṃ grahaṃ gṛhṇāti marutvatīyam pragāthaṃ śaṃsati marutvatīyaṃ sūktaṃ śaṃsati marutvatīyām nividaṃ dadhāti marutāṃ sā bhaktiḥ //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 33, 14.0 taṃ vā etam aitaśapralāpaṃ śaṃsati padāvagrāhaṃ yathā nividam //
AB, 6, 33, 15.0 tasyottamena padena praṇauti yathā nividaḥ //
AB, 6, 35, 22.0 taṃ vā etaṃ devanīthaṃ śaṃsati padāvagrāhaṃ yathā nividaṃ tasyottamena padena praṇauti yathā nividaḥ //
AB, 6, 35, 22.0 taṃ vā etaṃ devanīthaṃ śaṃsati padāvagrāhaṃ yathā nividaṃ tasyottamena padena praṇauti yathā nividaḥ //