Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 1.2 sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante /
Ṛgveda
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 96, 2.1 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /