Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Sāṃkhyatattvakaumudī
Bhāratamañjarī
Gītagovinda
Kālikāpurāṇa
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta
Rasataraṅgiṇī

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
Kauśikasūtra
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
Āpastambadharmasūtra
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 13, 22.0 niveśe hi vṛtte naiyamikāni śrūyante //
Ṛgveda
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
Arthaśāstra
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 2, 1, 17.1 niveśasamakālaṃ yathāgatakaṃ vā parihāraṃ dadyāt //
ArthaŚ, 2, 3, 29.1 niveśārdhaṃ hastinakham //
ArthaŚ, 2, 4, 6.1 pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
Mahābhārata
MBh, 1, 13, 29.4 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ /
MBh, 1, 42, 8.1 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 202, 27.2 niḥsapatnau kurukṣetre niveśam abhicakratuḥ //
MBh, 1, 206, 6.2 sa gaṅgādvāram āsādya niveśam akarot prabhuḥ //
MBh, 1, 206, 11.1 tathā paryākule tasmin niveśe pāṇḍunandanaḥ /
MBh, 1, 207, 3.2 niveśāṃśca dvijātibhyaḥ so 'dadat kurusattamaḥ //
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 3, 62, 4.2 supariśrāntavāhās te niveśāya mano dadhuḥ //
MBh, 3, 95, 2.1 rājan niveśe buddhir me vartate putrakāraṇāt /
MBh, 3, 211, 26.1 yadyagnayo hi spṛśyeyur niveśasthā davāgninā /
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 5, 89, 34.2 niveśāya yayau veśma vidurasya mahātmanaḥ //
MBh, 5, 149, 69.2 niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 5, 158, 1.2 senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha /
MBh, 5, 196, 15.2 senāniveśāste rājann āviśañ śatasaṃghaśaḥ //
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 12, 141, 25.2 dūre grāmaniveśaśca tasmād deśād iti prabho /
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
Rāmāyaṇa
Rām, Bā, 3, 9.1 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā /
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Ay, 74, 19.2 samucchritair niveśās te babhuḥ śakrapuropamāḥ //
Rām, Ay, 109, 3.1 skandhāvāraniveśena tena tasya mahātmanaḥ /
Rām, Yu, 4, 70.1 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha /
Rām, Yu, 16, 6.2 niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām //
Rām, Utt, 62, 5.2 niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ //
Amarakośa
AKośa, 2, 499.2 niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 29.2 pavano viguṇīkṛtya svaniveśād adho nayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 247.1 ahaṃ campāniveśasya tanayo mitravarmaṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Divyāvadāna
Divyāv, 2, 50.0 tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Kirātārjunīya
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 4, 19.2 bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ //
Kir, 7, 27.1 bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ /
Kir, 8, 32.1 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ /
Kāmasūtra
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 753.1 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
Nāradasmṛti
NāSmṛ, 1, 2, 17.1 anyākṣaraniveśena anyārthagamanena ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
Bhāratamañjarī
BhāMañj, 5, 558.1 śṛṇu senāniveśe 'sminpareṣāmātmanastathā /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
Gītagovinda
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
GītGov, 11, 50.2 timiroditavidhumaṇḍalanirmalamalayajatilakaniveśam //
Kālikāpurāṇa
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 122.2 vargaḥ kṛtastu bhiṣajāṃ bahudehadoṣanāmā nidānagaṇanirṇayadhīniveśaḥ //
Āryāsaptaśatī
Āsapt, 1, 47.1 akalitaśabdālaṅkṛtir anukūlā skhalipadaniveśāpi /
Āsapt, 2, 217.2 nayanam idaṃ sphuṭanakhapadaniveśakṛtakopakuṭilabhru //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
Haṃsadūta
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Rasataraṅgiṇī
RTar, 2, 74.3 rucirataraniveśā gumphitā kaṇṭhamālā /