Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Gītagovinda
Kālikāpurāṇa

Kauśikasūtra
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
Mahābhārata
MBh, 1, 42, 8.1 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 202, 27.2 niḥsapatnau kurukṣetre niveśam abhicakratuḥ //
MBh, 1, 206, 6.2 sa gaṅgādvāram āsādya niveśam akarot prabhuḥ //
MBh, 2, 24, 12.2 balena caturaṅgeṇa niveśam akarot prabhuḥ //
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 5, 149, 69.2 niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 158, 1.2 senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha /
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 9, 28, 61.2 senāniveśam ājagmur hataśeṣāstrayo rathāḥ //
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 14, 63, 10.2 ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ //
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
Rāmāyaṇa
Rām, Bā, 3, 9.1 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā /
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Ay, 74, 16.2 niveśaṃ sthāpayāmāsur bharatasya mahātmanaḥ //
Rām, Utt, 62, 5.2 niveśaṃ prāpnuyāṃ śīghram eṣa me 'stu varo mataḥ //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Gītagovinda
GītGov, 11, 50.2 timiroditavidhumaṇḍalanirmalamalayajatilakaniveśam //
Kālikāpurāṇa
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //