Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 2, 84.5 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 1, 44, 18.1 vavṛdhe sa ca tatraiva nāgarājaniveśane /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 23.2 vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam //
MBh, 1, 55, 21.21 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 68.107 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam //
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 71, 27.1 tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam /
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 43.111 tato viduram ānāyya kuntī sā svaniveśanam /
MBh, 1, 122, 11.10 sa nāgapuram āgamya gautamasya niveśane /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 39.6 tyā gacchatāṃ svaṃ niveśanam /
MBh, 1, 127, 20.2 bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam //
MBh, 1, 128, 4.28 prāvādyanta mahārāja pāñcālānāṃ niveśane /
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 136, 9.4 samantato dadau paścād agniṃ tatra niveśane /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 12.1 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane /
MBh, 1, 152, 19.18 avasaṃste ca tatrāpi brāhmaṇasya niveśane /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 155, 50.8 kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam //
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 175, 5.2 gacchatādyaiva pāñcālān drupadasya niveśanam /
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 184, 2.2 svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane /
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 206, 34.4 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam /
MBh, 1, 206, 34.5 udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt /
MBh, 1, 208, 15.2 tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam //
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 213, 39.12 śayanāsanayānaiśca yudhiṣṭhiraniveśanam /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 2, 13, 50.1 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa /
MBh, 2, 19, 25.1 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ /
MBh, 2, 33, 9.2 antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane //
MBh, 2, 45, 18.2 bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane //
MBh, 2, 46, 21.2 kāraskarā lohajaṅghā yudhiṣṭhiraniveśane //
MBh, 2, 46, 22.2 antyāḥ sarve paryudastā yudhiṣṭhiraniveśane //
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 2, 48, 38.2 apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane //
MBh, 2, 48, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 2, 70, 24.1 tato jagāma viduro dhṛtarāṣṭraniveśanam /
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 53, 15.2 bhavadbhir aham ādiṣṭo damayantyā niveśanam /
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 66, 4.2 seyam āsāditā bālā tava putraniveśane //
MBh, 3, 75, 3.2 abhyagacchat kosalāyām ṛtuparṇaniveśane //
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 3, 97, 24.2 sa bāla eva tejasvī pitus tasya niveśane /
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 147, 35.1 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane /
MBh, 3, 195, 11.2 prāyād uttaṅkasahito dhundhos tasya niveśanam //
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 3, 222, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 261, 44.2 yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam //
MBh, 4, 4, 2.2 sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane //
MBh, 4, 8, 19.2 sāham abhyāgatā devi sudeṣṇe tvanniveśanam //
MBh, 4, 11, 5.2 dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi /
MBh, 4, 13, 3.1 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane /
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 14, 10.2 uttiṣṭha gaccha sairandhri kīcakasya niveśanam /
MBh, 4, 14, 11.2 na gaccheyam ahaṃ tasya rājaputri niveśanam /
MBh, 4, 14, 17.4 prātiṣṭhata surāhārī kīcakasya niveśanam //
MBh, 4, 15, 31.2 gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam //
MBh, 4, 15, 36.2 ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam /
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 5, 11, 15.2 āgacchatu śacī mahyaṃ kṣipram adya niveśanam //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 7.2 tataḥ praviśya viduro dhṛtarāṣṭraniveśanam /
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 5, 108, 17.1 atra pannagarājasyāpyanantasya niveśanam /
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 5, 126, 14.2 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 190, 19.2 dūtaṃ prasthāpayāmāsa drupadasya niveśane //
MBh, 5, 193, 30.2 lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam //
MBh, 6, 70, 36.2 te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam //
MBh, 6, 86, 13.2 prītimān abhavat pārtho devarājaniveśane //
MBh, 6, 94, 19.2 abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam //
MBh, 6, 96, 3.2 kṣatriyān anayañ śūrān pretarājaniveśanam //
MBh, 7, 12, 14.3 prāvādyanta mahārāja pāṇḍavānāṃ niveśane //
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 61, 6.2 na śrūyante 'dya te sarve saindhavasya niveśane //
MBh, 7, 61, 9.1 niveśane satyadhṛteḥ somadattasya saṃjaya /
MBh, 7, 61, 10.2 niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 51, 79.1 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam /
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 28, 87.1 apakrānte tu nṛpatau skandhāvāraniveśanāt /
MBh, 9, 62, 34.1 abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam /
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 12, 29, 72.1 trayaḥ śabdā na jīryante dilīpasya niveśane /
MBh, 12, 44, 15.1 saha sātyakinā śaurir arjunasya niveśanam /
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 53, 18.2 bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 124, 11.3 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 12, 137, 4.2 śṛṇu kaunteya yo vṛtto brahmadattaniveśane /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 139, 20.2 śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā //
MBh, 12, 139, 27.1 sa kadācit paripatañ śvapacānāṃ niveśanam /
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 166, 10.2 putra śīghram ito gatvā rājadharmaniveśanam /
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 193, 30.3 āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam //
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 215, 37.2 asurendram upāmantrya jagāma svaṃ niveśanam //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 99, 3.1 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam /
MBh, 13, 99, 5.2 kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam //
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 14, 51, 32.1 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam /
MBh, 14, 57, 47.1 hāhākṛtam abhūt sarvam airāvataniveśanam /
MBh, 14, 57, 54.1 sa gatvā tvarito rājan gautamasya niveśanam /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 90, 1.2 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam /
MBh, 15, 17, 1.3 viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam //
MBh, 15, 36, 29.2 parityajya gatāḥ śūrāḥ pretarājaniveśanam //
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /
MBh, 16, 8, 14.1 tāṃ rātrim avasat pārthaḥ keśavasya niveśane /