Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mṛgendratantra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 12, 12, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram /
Atharvaveda (Śaunaka)
AVŚ, 6, 106, 2.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
Gopathabrāhmaṇa
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 8, 2.2 tasmād udgātā vṛta uttarato niveśanaṃ lipseta /
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
Kauśikasūtra
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 5, 7, 3.0 ati dhanvānīty avasānaniveśanānucaraṇātinayanejyā //
KauśS, 9, 4, 4.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 11, 3, 14.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 11, 4, 17.0 saṃprokṣaṇībhyāṃ kāmpīlaśākhayā niveśanam anucarya //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 2, 10, 1, 4.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
Vasiṣṭhadharmasūtra
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 29.1 niveśana iti gārhapatyam upatiṣṭhante //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
Āpastambagṛhyasūtra
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
ṚV, 10, 142, 7.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
Avadānaśataka
AvŚat, 2, 1.3 sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
Buddhacarita
BCar, 3, 12.2 nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavatpraṇemuḥ //
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
Lalitavistara
LalVis, 3, 28.19 avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti /
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 12, 1.11 tasmānniveśanaṃ kumārasya kriyatāmiti /
LalVis, 12, 21.3 so 'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 2, 84.5 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 1, 44, 18.1 vavṛdhe sa ca tatraiva nāgarājaniveśane /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 23.2 vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam //
MBh, 1, 55, 21.21 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 68.107 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam //
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 71, 27.1 tato gāvo nivṛttāstā agopāḥ svaṃ niveśanam /
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 84, 16.1 devasya devasya niveśane ca vijitya lokān avasaṃ yatheṣṭam /
MBh, 1, 119, 38.67 evam uktvā yayau vidvān viduraḥ svaṃ niveśanam /
MBh, 1, 119, 43.111 tato viduram ānāyya kuntī sā svaniveśanam /
MBh, 1, 122, 11.10 sa nāgapuram āgamya gautamasya niveśane /
MBh, 1, 123, 1.5 tato droṇo 'bravīd enaṃ rājña eva niveśane //
MBh, 1, 123, 39.6 tyā gacchatāṃ svaṃ niveśanam /
MBh, 1, 127, 20.2 bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam //
MBh, 1, 128, 4.28 prāvādyanta mahārāja pāñcālānāṃ niveśane /
MBh, 1, 136, 8.2 saha sarvaiḥ sutai rājaṃstasminn eva niveśane /
MBh, 1, 136, 9.4 samantato dadau paścād agniṃ tatra niveśane /
MBh, 1, 144, 18.1 evam uktvā niveśyainān brāhmaṇasya niveśane /
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 12.1 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane /
MBh, 1, 152, 19.18 avasaṃste ca tatrāpi brāhmaṇasya niveśane /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 155, 50.8 kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam //
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 175, 5.2 gacchatādyaiva pāñcālān drupadasya niveśanam /
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 184, 2.2 svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane /
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 192, 24.6 ityuktvā prayayau rājan viduraḥ svaṃ niveśanam /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 206, 34.4 prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam /
MBh, 1, 206, 34.5 udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt /
MBh, 1, 208, 15.2 tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam //
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 213, 39.12 śayanāsanayānaiśca yudhiṣṭhiraniveśanam /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 2, 13, 50.1 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa /
MBh, 2, 19, 25.1 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ /
MBh, 2, 33, 9.2 antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane //
MBh, 2, 45, 18.2 bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane //
MBh, 2, 46, 21.2 kāraskarā lohajaṅghā yudhiṣṭhiraniveśane //
MBh, 2, 46, 22.2 antyāḥ sarve paryudastā yudhiṣṭhiraniveśane //
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 2, 48, 38.2 apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane //
MBh, 2, 48, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 2, 70, 24.1 tato jagāma viduro dhṛtarāṣṭraniveśanam /
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 52, 10.2 jagāma sa tathetyuktvā damayantyā niveśanam //
MBh, 3, 53, 15.2 bhavadbhir aham ādiṣṭo damayantyā niveśanam /
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 66, 4.2 seyam āsāditā bālā tava putraniveśane //
MBh, 3, 75, 3.2 abhyagacchat kosalāyām ṛtuparṇaniveśane //
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 3, 97, 24.2 sa bāla eva tejasvī pitus tasya niveśane /
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 147, 35.1 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane /
MBh, 3, 195, 11.2 prāyād uttaṅkasahito dhundhos tasya niveśanam //
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 3, 222, 40.2 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 3, 229, 1.3 jagāma ghoṣān abhitas tatra cakre niveśanam //
MBh, 3, 229, 28.2 dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam //
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 261, 44.2 yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam //
MBh, 4, 4, 2.2 sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane //
MBh, 4, 8, 19.2 sāham abhyāgatā devi sudeṣṇe tvanniveśanam //
MBh, 4, 11, 5.2 dadāmi yānāni dhanaṃ niveśanaṃ mamāśvasūto bhavituṃ tvam arhasi /
MBh, 4, 13, 3.1 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane /
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 14, 10.2 uttiṣṭha gaccha sairandhri kīcakasya niveśanam /
MBh, 4, 14, 11.2 na gaccheyam ahaṃ tasya rājaputri niveśanam /
MBh, 4, 14, 17.4 prātiṣṭhata surāhārī kīcakasya niveśanam //
MBh, 4, 15, 31.2 gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam //
MBh, 4, 15, 36.2 ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam /
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 5, 11, 15.2 āgacchatu śacī mahyaṃ kṣipram adya niveśanam //
MBh, 5, 33, 3.1 evam uktastu viduraḥ prāpya rājaniveśanam /
MBh, 5, 33, 7.2 tataḥ praviśya viduro dhṛtarāṣṭraniveśanam /
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 5, 108, 17.1 atra pannagarājasyāpyanantasya niveśanam /
MBh, 5, 108, 18.1 atrānalasakhasyāpi pavanasya niveśanam /
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 5, 126, 14.2 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 190, 19.2 dūtaṃ prasthāpayāmāsa drupadasya niveśane //
MBh, 5, 193, 30.2 lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam //
MBh, 6, 70, 36.2 te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam //
MBh, 6, 86, 13.2 prītimān abhavat pārtho devarājaniveśane //
MBh, 6, 94, 19.2 abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam //
MBh, 6, 96, 3.2 kṣatriyān anayañ śūrān pretarājaniveśanam //
MBh, 7, 12, 14.3 prāvādyanta mahārāja pāṇḍavānāṃ niveśane //
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 61, 6.2 na śrūyante 'dya te sarve saindhavasya niveśane //
MBh, 7, 61, 9.1 niveśane satyadhṛteḥ somadattasya saṃjaya /
MBh, 7, 61, 10.2 niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 51, 79.1 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam /
MBh, 8, 69, 9.1 sa taiḥ śūrair anujñāto yayau rājaniveśanam /
MBh, 9, 1, 15.2 vepamānastato rājñaḥ praviveśa niveśanam //
MBh, 9, 28, 87.1 apakrānte tu nṛpatau skandhāvāraniveśanāt /
MBh, 9, 62, 34.1 abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam /
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 12, 29, 72.1 trayaḥ śabdā na jīryante dilīpasya niveśane /
MBh, 12, 44, 15.1 saha sātyakinā śaurir arjunasya niveśanam /
MBh, 12, 53, 10.1 gaccha śaineya jānīhi gatvā rājaniveśanam /
MBh, 12, 53, 18.2 bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 124, 11.3 bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane //
MBh, 12, 137, 4.2 śṛṇu kaunteya yo vṛtto brahmadattaniveśane /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 139, 20.2 śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā //
MBh, 12, 139, 27.1 sa kadācit paripatañ śvapacānāṃ niveśanam /
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 166, 10.2 putra śīghram ito gatvā rājadharmaniveśanam /
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 193, 30.3 āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam //
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 215, 37.2 asurendram upāmantrya jagāma svaṃ niveśanam //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 12, 353, 4.1 nāradenāpi rājendra devendrasya niveśane /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 99, 3.1 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam /
MBh, 13, 99, 5.2 kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam //
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 13, 124, 19.2 guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 14, 51, 32.1 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam /
MBh, 14, 57, 47.1 hāhākṛtam abhūt sarvam airāvataniveśanam /
MBh, 14, 57, 54.1 sa gatvā tvarito rājan gautamasya niveśanam /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 90, 1.2 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam /
MBh, 15, 17, 1.3 viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam //
MBh, 15, 36, 29.2 parityajya gatāḥ śūrāḥ pretarājaniveśanam //
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /
MBh, 16, 8, 14.1 tāṃ rātrim avasat pārthaḥ keśavasya niveśane /
Manusmṛti
ManuS, 7, 62.2 śucīn ākarakarmānte bhīrūn antarniveśane //
Rāmāyaṇa
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Ay, 4, 45.2 abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam //
Rām, Ay, 5, 3.2 svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam //
Rām, Ay, 5, 5.2 mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt //
Rām, Ay, 5, 11.2 abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt //
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 29, 1.2 gatvā sa praviveśāśu suyajñasya niveśanam //
Rām, Ay, 29, 3.2 juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam //
Rām, Ay, 37, 24.1 tatas tatra praviṣṭasya kausalyāyā niveśanam /
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 59, 1.2 bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam //
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 66, 12.1 rājā bhavati bhūyiṣṭham ihāmbāyā niveśane /
Rām, Ay, 66, 13.2 āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane //
Rām, Ay, 69, 4.2 pratasthe bharato yatra kausalyāyā niveśanam //
Rām, Ay, 72, 17.1 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam /
Rām, Ay, 80, 14.2 nirghoṣoparataṃ nūnam adya rājaniveśanam //
Rām, Ay, 93, 23.2 dadarśa bharatas tatra puṇyāṃ rāmaniveśane //
Rām, Ār, 45, 4.1 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane /
Rām, Su, 5, 2.1 āsasādātha lakṣmīvān rākṣasendraniveśanam /
Rām, Su, 5, 10.1 muditapramadāratnaṃ rākṣasendraniveśanam /
Rām, Su, 5, 16.1 avaplutya mahāvegaḥ prahastasya niveśanam /
Rām, Su, 5, 17.1 atha meghapratīkāśaṃ kumbhakarṇaniveśanam /
Rām, Su, 5, 26.2 āsasādātha lakṣmīvān rākṣasendraniveśanam //
Rām, Su, 5, 33.1 dadarśa rākṣasendrasya rāvaṇasya niveśane /
Rām, Su, 5, 35.2 dadarśa rākṣasendrasya rāvaṇasya niveśane //
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Rām, Su, 7, 5.1 rākṣasībhiśca patnībhī rāvaṇasya niveśanam /
Rām, Su, 11, 5.1 iha saṃpātinā sītā rāvaṇasya niveśane /
Rām, Su, 11, 15.1 athavā nihitā manye rāvaṇasya niveśane /
Rām, Su, 20, 39.2 jvaladbhāskaravarṇābhaṃ praviveśa niveśanam //
Rām, Su, 24, 31.2 jānīyād vartamānāṃ hi rāvaṇasya niveśane //
Rām, Su, 28, 26.2 rākṣasendraniyuktānāṃ rākṣasendraniveśane //
Rām, Su, 31, 13.1 samā dvādaśa tatrāhaṃ rāghavasya niveśane /
Rām, Su, 56, 47.1 tataḥ sītām apaśyaṃstu rāvaṇasya niveśane /
Rām, Su, 56, 54.2 śṛṇomyadhikagambhīraṃ rāvaṇasya niveśane //
Rām, Yu, 27, 15.2 mālyavān abhyanujñāto jagāma svaṃ niveśanam //
Rām, Yu, 32, 16.1 etasminn antare cakruḥ skandhāvāraniveśanam //
Rām, Yu, 48, 17.1 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam /
Rām, Yu, 48, 73.2 rākṣasāstvaritā jagmur daśagrīvaniveśanam //
Rām, Yu, 50, 3.2 dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam //
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 101, 2.1 praviśya tu mahātejā rāvaṇasya niveśanam /
Rām, Yu, 116, 6.1 yathā ca ropito vṛkṣo jātaś cāntarniveśane /
Rām, Utt, 1, 6.1 samprāpyaite mahātmāno rāghavasya niveśanam /
Rām, Utt, 43, 5.2 prādravad ratham āruhya rāghavasya niveśanam //
Rām, Utt, 62, 8.2 niveśanaṃ ca śatrughnaḥ śāsanena samārabhat //
Rām, Utt, 91, 16.2 niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ //
Agnipurāṇa
AgniPur, 13, 13.1 tatastu ekacakrāyāṃ brāhmaṇasya niveśane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 53.1 pralambi māṃsaṃ vicchinnaṃ niveśya svaniveśane /
AHS, Śār., 6, 56.1 kānane raktakusume pāpakarmaniveśane /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 3, 5.2 āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam //
BKŚS, 3, 61.1 nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam /
BKŚS, 18, 92.2 madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam //
BKŚS, 18, 533.2 tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam //
BKŚS, 20, 290.1 prītānucaravargeṇa prasannakaniveśane /
Divyāvadāna
Divyāv, 2, 282.0 te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 25.0 so 'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 10, 33.1 sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 12, 174.1 sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 16, 3.0 tena niveśanaṃ nītvā ālāpitau poṣitau saṃvardhitau mānuṣālāpaṃ ca śikṣāpitau //
Divyāv, 16, 5.0 sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ //
Divyāv, 16, 7.0 yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 11.0 yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 19, 8.1 rājagṛhaṃ piṇḍāya caran yena subhadrasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Harivaṃśa
HV, 25, 14.2 dūtaṃ ca preṣayāmāsa vṛṣṇyandhakaniveśane //
HV, 28, 13.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
Kirātārjunīya
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kātyāyanasmṛti
KātySmṛ, 1, 754.1 viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
Kūrmapurāṇa
KūPur, 2, 44, 109.1 bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
Matsyapurāṇa
MPur, 25, 32.2 tato gāvo nivṛttāstā agopāḥ svaniveśanam //
MPur, 38, 17.1 devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam /
MPur, 154, 113.1 ājagāma mudā yukto mahendrasya niveśanam /
MPur, 154, 119.2 śakraṃ jagāma bhagavānhimaśailaniveśanam //
MPur, 154, 132.2 lajjāpraṇayanamrāṅgī praviveśa niveśanam //
Nāṭyaśāstra
NāṭŚ, 2, 40.1 śubhe nakṣatrayoge ca maṇḍapasya niveśanam /
NāṭŚ, 2, 95.1 iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam /
NāṭŚ, 3, 21.1 etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
NāṭŚ, 4, 6.1 tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam /
Tantrākhyāyikā
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
Viṣṇupurāṇa
ViPur, 1, 15, 21.1 gamanāya mahābhāgo devarājaniveśanam /
ViPur, 4, 13, 24.1 sa ca taṃ syamantakamaṇim ātmaniveśane cakre //
ViPur, 5, 30, 3.1 sa devairarcitaḥ kṛṣṇo devamāturniveśanam /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 31.1 pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam /
Bhāratamañjarī
BhāMañj, 1, 13.1 pitaryuparate teṣāṃ dhārtarāṣṭraniveśane /
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 1, 1091.1 kumbhakāragṛhopānte bhārgavasya niveśane /
BhāMañj, 13, 203.1 tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam /
Garuḍapurāṇa
GarPur, 1, 18, 8.1 āhvānaṃ sthāpanaṃ rodhaṃ sannidhānaṃ niveśanam /
GarPur, 1, 145, 12.1 tatastadekacakrāyāṃ brāhmaṇasya niveśane /
Gītagovinda
GītGov, 11, 39.2 siñjānamañjumañjīram praviveśa niveśanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
Tantrāloka
TĀ, 5, 129.1 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ /
TĀ, 26, 31.1 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 15.1, 2.0 tatrāvadhānaṃ cittasya bhūyobhūyo niveśanam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 100.1 ekadvāraṃ ca tanniveśanaṃ bhavet //
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 107.1 sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt //
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 113.2 idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva //
SDhPS, 3, 124.2 ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam //
SDhPS, 3, 132.1 tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ //
SDhPS, 3, 133.1 āgacchantu bhavanto nirdhāvantvasmānniveśanāt //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 176.1 anirdhāvitās traidhātukād ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 4, 35.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 18.2 gaṅgātoye vinikṣipya jagāma svaṃniveśanam //
SkPur (Rkh), Revākhaṇḍa, 198, 111.3 namaskṛtya jagāmāśu dharmarāja niveśanam //
Sātvatatantra
SātT, 7, 32.1 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /