Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Viṣṇupurāṇa
Mṛgendratantra
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
Mahābhārata
MBh, 1, 206, 34.5 udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 9, 28, 87.1 apakrānte tu nṛpatau skandhāvāraniveśanāt /
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
Rāmāyaṇa
Rām, Ay, 5, 5.2 mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt //
Rām, Ay, 5, 11.2 abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt //
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Divyāvadāna
Divyāv, 20, 61.1 yannvahaṃ rājñaḥ kanakavarṇasya niveśanāt piṇḍapātamapahṛtya paribhuñjīya //
Viṣṇupurāṇa
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 107.1 sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt //
SDhPS, 3, 133.1 āgacchantu bhavanto nirdhāvantvasmānniveśanāt //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //