Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Nāradasmṛti
Saṃvitsiddhi
Tantrākhyāyikā
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Śyainikaśāstra

Atharvaprāyaścittāni
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 7.2 na vaibādhapraṇuttānāṃ punar asti nivartanam //
AVŚ, 6, 77, 2.2 āvartanam nivartanaṃ yo gopā api taṃ huve //
AVŚ, 7, 38, 1.2 parāyato nivartanam āyataḥ pratinandanam //
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 2.1 ṣaḍ eva nivartanāni nirupahatāni karoti /
BaudhDhS, 3, 2, 4.1 etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 18.4 āvartane nivartane /
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 28.0 abhiṣecanīyānte keśavapanārthe nivartanaṃ saṃvatsaram //
Ṛgveda
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 10, 19, 4.2 āvartanaṃ nivartanaṃ yo gopā api taṃ huve //
ṚV, 10, 19, 5.2 āvartanaṃ nivartanam api gopā ni vartatām //
Ṛgvedakhilāni
ṚVKh, 3, 15, 8.1 āvartanaṃ nivartanaṃ mayā saṃvananaṃ tava /
Aṣṭasāhasrikā
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
Buddhacarita
BCar, 3, 49.1 śrutvā nimittaṃ tu nivartanasya saṃtyaktamātmānamanena mene /
Mahābhārata
MBh, 1, 2, 79.2 rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ //
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 222, 3.1 saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 42, 24.2 samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam //
MBh, 3, 42, 27.2 pratigṛhṇīṣva kaunteya sarahasyanivartanān //
MBh, 4, 61, 24.2 nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ //
MBh, 5, 36, 14.2 nivartanāddhi sarvato na vetti duḥkham aṇvapi //
MBh, 7, 17, 31.2 nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṃ nivartanam //
MBh, 7, 127, 20.1 yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam /
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 171, 39.2 drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam //
MBh, 9, 27, 21.2 pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 10, 6, 31.1 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam /
MBh, 12, 2, 10.1 brahmāstraṃ vettum icchāmi sarahasyanivartanam /
MBh, 12, 3, 2.1 tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam /
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 18, 2, 30.2 nivartane dhṛtamanāḥ paryāvartata bhārata //
Rāmāyaṇa
Rām, Ay, 19, 13.2 rājyasya ca vitīrṇasya punar eva nivartane //
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Ay, 40, 30.1 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane /
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Ay, 76, 22.2 śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Yu, 96, 4.2 gativegaṃ samāpannau pravartananivartane //
Saundarānanda
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
Amaruśataka
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
Bodhicaryāvatāra
BoCA, 7, 47.2 anārambho varaṃ nāma na tv ārabhya nivartanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 146.1 dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ /
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 15, 47.1 snigdhaiś ca śāstravidbhiś ca saṃyugasya nivartane /
Kirātārjunīya
Kir, 2, 13.2 vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //
Kāmasūtra
KāSū, 4, 1, 25.2 vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.1 kāryākṣepaḥ sa kāryasya maraṇasya nivartanāt /
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.1 ity āpūrvasamāsoktiḥ pūrvadharmanivartanāt /
Nāradasmṛti
NāSmṛ, 2, 11, 15.2 toyapravartanāt kheyo bandhyaḥ syāt tannivartanāt //
Saṃvitsiddhi
SaṃSi, 1, 104.1 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
Tantrākhyāyikā
TAkhy, 1, 537.1 tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 2.1 svadharmācaraṇaṃ śaktyā vidharmāc ca nivartanam /
Kathāsaritsāgara
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Rogādivarga, 67.2 cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam //
Śyainikaśāstra
Śyainikaśāstra, 4, 60.1 jñātvā niyojanaṃ yogye tathāyogyānnivartanam /