Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 129.0 samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 164.0 doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 77.0 saṃhṛtamūrchādyavasthasyāpi cittaṃ vṛttālābhānnirālambanam astīti tannivṛttyartham amūḍhasyetyuktam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 3.0 tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti //