Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 17.2 vividhānāṃ vikārāṇāṃ tatsādhyānāṃ nivṛttaye //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 8, 18.3 samyakparīkṣā hi buddhimatāṃ kāryapravṛttinivṛttikālau śaṃsati tasmāt parīkṣāmabhipraśaṃsanti kuśalāḥ /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 126.1 tatra sādhāraṇalakṣaṇeṣvṛtuṣu vamanādīnāṃ pravṛttirvidhīyate nivṛttiritareṣu /
Ca, Vim., 8, 127.4 tasmādvamanādīnāṃ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṃ karma /
Ca, Vim., 8, 133.1 yatra tu khalu vamanādīnāṃ pravṛttiḥ yatra ca nivṛttiḥ tadvyāsataḥ siddhiṣūttaramupadekṣyāmaḥ //
Ca, Vim., 8, 134.1 pravṛttinivṛttilakṣaṇasaṃyoge tu gurulāghavaṃ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām /
Ca, Śār., 1, 13.2 kva caitā vedanāḥ sarvā nivṛttiṃ yānty aśeṣataḥ //
Ca, Śār., 1, 137.2 mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ //
Ca, Śār., 1, 154.2 sasaṃjñājñānavijñānā nivṛttiṃ yāntyaśeṣataḥ //
Ca, Śār., 2, 44.2 pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva //
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Śār., 7, 18.2 tatra pradhānam asaktaṃ sarvasattānivṛttau nivartate iti //