Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 13.1 atha nivītī //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
Manusmṛti
ManuS, 2, 63.2 savye prācīnāvītī nivītī kaṇṭhasajjane //
Kūrmapurāṇa
KūPur, 2, 18, 88.1 yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
Liṅgapurāṇa
LiPur, 1, 26, 12.1 yajñopavītī devānāṃ nivītī ṛṣitarpaṇam /
Matsyapurāṇa
MPur, 102, 16.2 kṛtopavītī devebhyo nivītī ca bhavettataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Garuḍapurāṇa
GarPur, 1, 50, 61.2 yajñopavītī devānāṃ nivītī ṛṣitarpaṇe //
Haribhaktivilāsa
HBhVil, 3, 338.1 kṛtopavīto devebhyo nivītī ca bhavet tataḥ /