Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 3, 62, 31.2 anuvrajantī bahulā na svapāmi niśāḥ sadā //
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 14.2 niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati //
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 211, 15.1 niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā /
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 240, 35.1 duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt /
MBh, 5, 13, 24.1 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā /
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 90, 1.2 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt /
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 149, 36.3 bravītu vadatāṃ śreṣṭho niśā samativartate //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 183, 26.2 niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ //
MBh, 5, 184, 5.2 daivatāni prasannāni darśayantu niśāṃ mama //
MBh, 5, 195, 2.2 te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām //
MBh, 6, 3, 33.1 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ /
MBh, 6, BhaGī 2, 69.1 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 55, 129.2 yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 60, 73.2 vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ //
MBh, 6, 60, 77.3 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ //
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 83, 1.2 pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 94, 20.3 praviṣṭaḥ sa niśāṃ tāṃ ca gamayāmāsa pārthivaḥ //
MBh, 7, 16, 13.2 krodhāgninā dahyamānā na śemahi sadā niśāḥ //
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 63, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 144, 37.1 sā niśā bharataśreṣṭha pradīpair avabhāsitā /
MBh, 7, 144, 40.1 tasmin kolāhale yuddhe vartamāne niśāmukhe /
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 147, 26.2 upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām /
MBh, 7, 147, 38.1 tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā /
MBh, 7, 150, 17.2 tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt //
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 153, 35.1 atīva sā niśā teṣāṃ babhūva vijayāvahā /
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 7, 159, 1.2 ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām /
MBh, 7, 162, 27.2 dvitīyām iva samprāptām amanyanta niśāṃ tadā //
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 21, 41.2 niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 9, 6, 40.2 karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā //
MBh, 9, 29, 17.1 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe /
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 35.1 tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan /
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 8, 126.1 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī /
MBh, 11, 26, 40.2 kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata //
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 45, 17.1 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara /
MBh, 12, 139, 41.1 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe /
MBh, 12, 163, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame /
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 304, 11.1 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ /
MBh, 12, 308, 135.2 gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate //
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 308, 189.1 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset /
MBh, 12, 344, 8.2 vyatītā sā niśā kṛtsnā sukhena divasopamā //
MBh, 13, 42, 30.1 tasya cintayatastāta bahvyo dinaniśā yayuḥ /
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 84, 31.3 tamogatāyām api ca niśāyāṃ vicariṣyatha //
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 15, 34, 4.2 tadāhārā nṛvīrāste nyavasaṃstāṃ niśāṃ tadā //
MBh, 15, 39, 23.2 niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtānnṛpān //
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /