Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 60.2 niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ //
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 5, 81.1 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 172.1 āyayau ca punastatra lohajaṅgho niśāmukhe /
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 206.2 tamuvāca niśāyāṃ sā rājaputrī vidūṣakam //
KSS, 3, 4, 222.1 atrāntare prabuddhā sā rājaputrī niśākṣaye /
KSS, 3, 4, 278.1 tato niśāyāṃ śayane rājaputryā tayāśrite /
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 3, 4, 378.1 tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
KSS, 3, 5, 82.2 prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 127.1 tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
KSS, 3, 6, 147.1 so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
KSS, 4, 2, 102.2 ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām //
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //