Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 5.2 japahomeṣṭiyantrastho divāsthāno niśāsanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Chāndogyopaniṣad
ChU, 4, 1, 2.1 atha ha haṃsā niśāyām atipetuḥ /
Gautamadharmasūtra
GautDhS, 2, 7, 12.1 niśāyāṃ saṃdhyodakeṣu //
GautDhS, 2, 7, 44.1 prādhītasya ca niśāyāṃ caturmuhūrtam //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 10.0 niśāyāṃ jāyāpatikarmaṇyam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
Kauśikasūtra
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 5, 10.0 niśāyām āgrayaṇataṇḍulān udakyān madhumiśrān nidadhāty ā yavānāṃ paṅkteḥ //
Khādiragṛhyasūtra
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
Mānavagṛhyasūtra
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 9.0 nakṣatraṃ dṛṣṭvā pradoṣe niśāyām upoṣasi purodayaṃ samayāviṣita udite vā //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 1.0 sadā niśāyāṃ guruṃ saṃveśayet tasya pādau prakṣālya saṃvāhya //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 1, 32, 6.0 sadā niśāyāṃ dāraṃ praty alaṃkurvīta //
ĀpDhS, 1, 32, 11.0 ā niśāyā jāgaraṇam //
ĀpDhS, 1, 32, 12.0 anadhyāyo niśāyām anyatra dharmopadeśācchiṣyebhyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 8.1 nakṣatraṃ dṛṣṭvā pradoṣe niśāyāṃ vā sāyam //
ĀpŚS, 18, 9, 10.1 etasyā eva rātrer niśāyāṃ pañcedhmīyena yajate //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 2.1 tasyāṃ rātryām atīte niśākāle //
ŚāṅkhGS, 5, 5, 4.0 niśāyāṃ kākaśabdakrānte ca //
Ṛgvedakhilāni
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
Arthaśāstra
ArthaŚ, 1, 19, 24.1 ātmabalānukūlyena vā niśāharbhāgān pravibhajya kāryāṇi seveta //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 11.1 tato niśācarāṇāṃ sattvānām anyatamasya śiraḥkapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 25.0 vibhāṣā senāsurāchāyāśālāniśānām //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 4, 3, 14.0 niśāpradoṣābhyāṃ ca //
Buddhacarita
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
Carakasaṃhitā
Ca, Sū., 5, 18.1 tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Indr., 4, 11.2 kṛṣṇaṃ vā yadi vā śuklaṃ niśāṃ vrajati saptamīm //
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Mahābhārata
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 3, 62, 31.2 anuvrajantī bahulā na svapāmi niśāḥ sadā //
MBh, 3, 64, 11.1 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt /
MBh, 3, 64, 14.2 niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati //
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 100, 6.2 niśāyāṃ paridhāvanti mattā bhujabalāśrayāt /
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 211, 15.1 niśāṃ tvajanayat kanyām agnīṣomāvubhau tathā /
MBh, 3, 222, 55.1 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ /
MBh, 3, 240, 35.1 duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt /
MBh, 5, 13, 24.1 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā /
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 71, 35.1 mṛgāḥ śakuntāśca vadanti ghoraṃ hastyaśvamukhyeṣu niśāmukheṣu /
MBh, 5, 90, 1.2 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt /
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 149, 36.3 bravītu vadatāṃ śreṣṭho niśā samativartate //
MBh, 5, 160, 9.2 tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ //
MBh, 5, 183, 26.2 niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ //
MBh, 5, 184, 5.2 daivatāni prasannāni darśayantu niśāṃ mama //
MBh, 5, 195, 2.2 te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām //
MBh, 6, 3, 33.1 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ /
MBh, 6, BhaGī 2, 69.1 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 55, 129.2 yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 60, 73.2 vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ //
MBh, 6, 60, 77.3 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ //
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 83, 1.2 pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ /
MBh, 6, 92, 78.2 ghore niśāmukhe raudre vartamāne sudāruṇe //
MBh, 6, 94, 20.3 praviṣṭaḥ sa niśāṃ tāṃ ca gamayāmāsa pārthivaḥ //
MBh, 7, 16, 13.2 krodhāgninā dahyamānā na śemahi sadā niśāḥ //
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 48, 41.1 tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 63, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 130, 37.1 tato bale bhṛśalulite niśāmukhe supūjito nṛpavṛṣabhair vṛkodaraḥ /
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 144, 37.1 sā niśā bharataśreṣṭha pradīpair avabhāsitā /
MBh, 7, 144, 40.1 tasmin kolāhale yuddhe vartamāne niśāmukhe /
MBh, 7, 145, 5.1 balārṇavau tatastau tu sameyātāṃ niśāmukhe /
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 147, 26.2 upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām /
MBh, 7, 147, 38.1 tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā /
MBh, 7, 150, 17.2 tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt //
MBh, 7, 150, 29.1 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat /
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 153, 35.1 atīva sā niśā teṣāṃ babhūva vijayāvahā /
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 7, 159, 1.2 ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām /
MBh, 7, 162, 27.2 dvitīyām iva samprāptām amanyanta niśāṃ tadā //
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 8, 1, 6.1 sahitās te niśāyāṃ tu duryodhananiveśane /
MBh, 8, 21, 41.2 niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 9, 6, 40.2 karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā //
MBh, 9, 29, 17.1 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe /
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 35.1 tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan /
MBh, 10, 4, 5.1 śaktastvam asi vikrāntuṃ viśramasva niśām imām /
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 8, 126.1 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī /
MBh, 11, 26, 40.2 kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata //
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 45, 17.1 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara /
MBh, 12, 139, 41.1 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe /
MBh, 12, 163, 1.2 tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame /
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 221, 63.1 utsūryaśāyinaścāsan sarve cāsan prageniśāḥ /
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 304, 11.1 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ /
MBh, 12, 308, 135.2 gṛhe śayanam apyekaṃ niśāyāṃ yatra līyate //
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 308, 189.1 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset /
MBh, 12, 344, 8.2 vyatītā sā niśā kṛtsnā sukhena divasopamā //
MBh, 13, 42, 30.1 tasya cintayatastāta bahvyo dinaniśā yayuḥ /
MBh, 13, 43, 7.2 paśyanti ṛtavaścāpi tathā dinaniśe 'pyuta //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 84, 31.3 tamogatāyām api ca niśāyāṃ vicariṣyatha //
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 128, 16.2 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 15, 34, 4.2 tadāhārā nṛvīrāste nyavasaṃstāṃ niśāṃ tadā //
MBh, 15, 39, 23.2 niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtānnṛpān //
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /
Manusmṛti
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
Rāmāyaṇa
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 47, 9.2 uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ //
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Ay, 4, 23.1 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā /
Rām, Ay, 6, 18.1 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā /
Rām, Ay, 41, 2.1 iyam adya niśā pūrvā saumitre prasthitā vanam /
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 45, 3.2 guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām //
Rām, Ay, 46, 2.1 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā /
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ay, 60, 16.1 niśā nakṣatrahīneva strīva bhartṛvivarjitā /
Rām, Ay, 76, 1.2 dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva //
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 106, 2.2 timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva //
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Ār, 7, 1.2 pariṇāmya niśāṃ tatra prabhāte pratyabudhyata //
Rām, Ār, 10, 68.2 nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca //
Rām, Ār, 10, 70.1 abhivādaye tvā bhagavan sukham adhyuṣito niśām /
Rām, Ki, 11, 33.1 atha vā dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 26, 7.2 āviveśa na taṃ nidrā niśāsu śayanaṃ gatam //
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Su, 3, 20.1 praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ /
Rām, Su, 10, 1.1 sa tasya madhye bhavanasya vānaro latāgṛhāṃścitragṛhānniśāgṛhān /
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Rām, Su, 17, 15.2 parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva //
Rām, Su, 26, 7.2 baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 51, 13.3 avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye //
Rām, Yu, 14, 1.2 niyamād apramattasya niśāstisro 'ticakramuḥ //
Rām, Yu, 23, 26.2 tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham //
Rām, Yu, 29, 3.2 adhyārohāmahe sarve vatsyāmo 'tra niśām imām //
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Utt, 25, 49.3 tatra caikāṃ niśām uṣya gamanāyopacakrame //
Rām, Utt, 26, 35.2 tena sainyasahāyena niśeha pariṇāmyate //
Rām, Utt, 45, 27.2 tatra caikāṃ niśām uṣya yāsyāmastāṃ purīṃ punaḥ //
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Saundarānanda
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 14, 20.2 vidhūya nidrāṃ yogena niśāmapyatināmayet //
Agnipurāṇa
AgniPur, 2, 13.1 saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi /
Amarakośa
AKośa, 1, 129.2 niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā //
AKośa, 1, 131.2 gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham //
AKośa, 2, 627.2 niśākhyā kāñcanī pītā haridrā varavarṇinī //
Amaruśataka
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 9.1 dairghyān niśānām etarhi prātar eva bubhukṣitaḥ /
AHS, Sū., 3, 37.2 niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca //
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 14, 26.1 niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt /
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 21, 6.2 kāleṣveṣu niśāhāranāvanānte ca madhyamam //
AHS, Sū., 21, 17.2 gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā //
AHS, Sū., 24, 22.1 mālatīmallikāpuṣpair baddhākṣo nivasen niśām //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 27, 36.2 asamyag asre sravati vellavyoṣaniśānataiḥ //
AHS, Śār., 1, 26.2 ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ //
AHS, Nidānasthāna, 1, 14.2 dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Cikitsitasthāna, 1, 65.2 saṃnipātajvare vyāghrīdevadāruniśāghanam //
AHS, Cikitsitasthāna, 3, 45.1 mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṃsthitaṃ niśām /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 6, 13.2 mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām //
AHS, Cikitsitasthāna, 8, 21.2 snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ //
AHS, Cikitsitasthāna, 8, 22.1 kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā /
AHS, Cikitsitasthāna, 8, 45.1 niśāṃ paryuṣitaṃ peyam icchadbhir gudajakṣayam /
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 12, 17.2 trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ //
AHS, Cikitsitasthāna, 13, 5.1 payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet /
AHS, Cikitsitasthāna, 13, 6.1 āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ /
AHS, Cikitsitasthāna, 15, 10.1 paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam /
AHS, Cikitsitasthāna, 15, 70.1 hiṅgūpakulye triphalāṃ devadāru niśādvayam /
AHS, Cikitsitasthāna, 16, 44.2 niśāgairikadhātrībhiḥ kāmalāpaham añjanam //
AHS, Cikitsitasthāna, 19, 33.2 mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ //
AHS, Cikitsitasthāna, 19, 38.1 niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Cikitsitasthāna, 19, 64.1 vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ /
AHS, Cikitsitasthāna, 21, 59.1 pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ /
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 2, 55.1 aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ /
AHS, Utt., 2, 66.2 śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ //
AHS, Utt., 4, 27.2 annād vināpi balinaṃ naṣṭanidraṃ niśācaram //
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
AHS, Utt., 5, 17.1 duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān /
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 20.1 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī /
AHS, Utt., 7, 19.2 dvipañcamūlatriphalādviniśākuṭajatvacaḥ //
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ /
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 11, 38.2 śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā //
AHS, Utt., 11, 49.2 puṇḍrayaṣṭyāhvakākolīsiṃhīlohaniśāñjanam //
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 13, 84.2 tārkṣyagairikatālīśair niśāndhe hitam añjanam //
AHS, Utt., 13, 88.2 tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam //
AHS, Utt., 16, 15.1 puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare /
AHS, Utt., 18, 47.2 cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ //
AHS, Utt., 20, 12.2 kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet //
AHS, Utt., 22, 92.1 dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam /
AHS, Utt., 22, 104.1 paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām /
AHS, Utt., 25, 43.1 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam /
AHS, Utt., 25, 60.2 lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ //
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 30, 34.1 paittīṃ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ /
AHS, Utt., 34, 28.1 kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ /
AHS, Utt., 34, 64.1 dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭurohiṇīm /
AHS, Utt., 35, 26.1 tamālapattratālīśabhūrjośīraniśādvayam /
AHS, Utt., 36, 82.2 tvaṅ manohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ //
AHS, Utt., 36, 84.2 phalatrikaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam //
AHS, Utt., 37, 38.1 tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam /
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 38, 26.1 dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ /
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
AHS, Utt., 39, 103.1 bilvārdhamātreṇa ca pippalīnāṃ pātraṃ pralimped ayaso niśāyām /
AHS, Utt., 40, 45.1 tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 30.2 abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam //
BKŚS, 10, 130.1 niśāmukhe tataḥ saudhe sāndracandraprabhājiti /
BKŚS, 11, 84.2 niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām //
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 15, 10.2 pramodadhvanite yātaṃ tanyamāne divāniśam //
BKŚS, 18, 647.1 tasyāḥ prabhṛti bhīmāyā yāvad adyatanīṃ niśām /
BKŚS, 19, 147.2 yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām //
BKŚS, 20, 158.1 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam /
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 21, 72.2 kartāsmi bhavadādeśam ativāhya niśām iti //
BKŚS, 22, 117.2 tasya jāgradvadhūkasya kathamapy agaman niśā //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 3, 165.1 niśāntodyānam agācca gajagāminī //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 6, 271.1 lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kumārasaṃbhava
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 8, 59.1 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
KumSaṃ, 8, 66.1 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kātyāyanasmṛti
KātySmṛ, 1, 810.1 pracchannaṃ vā prakāśaṃ vā niśāyām athavā divā /
Kāvyālaṃkāra
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
KāvyAl, 2, 58.2 śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ //
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 5, 51.2 dīpradīpā niśā jajñe vyapavṛttadivākarā //
Kūrmapurāṇa
KūPur, 1, 2, 4.1 cintayāmi punaḥ sṛṣṭiṃ niśānte pratibudhya tu /
KūPur, 1, 4, 12.1 niśānte pratibuddho 'sau jagadādiranādimān /
KūPur, 1, 25, 34.2 niśeva candrarahitā vinā tena cakāśire //
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 2, 37, 79.1 tato niśāyāṃ vṛttāyāṃ sisṛkṣur akhilaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 4, 4.1 rātrau sarve pralīyante niśānte sambhavanti ca /
LiPur, 1, 4, 37.1 niśānte sṛjate lokān naśyante niśi jantavaḥ /
LiPur, 1, 60, 10.2 kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 218.1 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
Matsyapurāṇa
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 69, 38.3 tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām //
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 154, 56.2 niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
Nāṭyaśāstra
NāṭŚ, 2, 42.2 niśāyāṃ ca baliḥ kāryo nānābhojanasaṃyutaḥ //
NāṭŚ, 3, 2.2 mantrapūtena toyena prokṣitāṅgo niśāgame //
NāṭŚ, 3, 11.1 bhavadbhirno niśāyāṃ tu kartavyaḥ samparigrahaḥ /
NāṭŚ, 3, 15.2 niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.2 niśādāv ardharātre ca niśānte cācyutavrataḥ //
Suśrutasaṃhitā
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 45, 25.1 divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Cik., 8, 30.1 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam /
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 37, 33.2 nimbāragvadhaṣaḍgranthāsaptaparṇaniśādvayaiḥ //
Su, Cik., 38, 64.1 daśamūlīniśābilvapaṭolatriphalāmaraiḥ /
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Su, Ka., 8, 73.2 kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam //
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 39, 183.2 nidadhyād apsu cāloḍya niśāparyuṣitaṃ tataḥ //
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Su, Utt., 40, 99.1 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam /
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 48, 12.2 tayābhibhūtasya niśādināni gacchanti duḥkhaṃ pibato 'pi toyam //
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Su, Utt., 61, 35.2 trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ //
Su, Utt., 62, 27.1 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ /
Tantrākhyāyikā
TAkhy, 2, 293.1 so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
Viṣṇupurāṇa
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 14, 25.1 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
ViPur, 5, 17, 3.1 adya me saphalaṃ janma suprabhātā ca me niśā /
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 31, 18.1 niśāsu ca jagatsraṣṭā tāsāṃ geheṣu keśavaḥ /
ViPur, 6, 4, 48.2 tatra sthite niśā cānyā tatpramāṇā mahāmune //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 18.1 tāvaty evāsya niśā //
Yājñavalkyasmṛti
YāSmṛ, 1, 79.1 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.1 niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram /
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
ṚtuS, Prathamaḥ sargaḥ, 9.2 vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām //
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
ṚtuS, Pañcamaḥ sargaḥ, 10.2 niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam //
Abhidhānacintāmaṇi
AbhCint, 2, 18.2 kaumudīkumudinībhadakṣajārohiṇīdvijaniśauṣadhīpatiḥ //
AbhCint, 2, 55.2 niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā //
AbhCint, 2, 57.2 jyautsnī tu pūrṇimārātrirgaṇarātro niśāgaṇaḥ //
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 152.2 niśā kṣapā ca rātriś ca varā lomaśamūlikā //
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 27.3 kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt //
BhāgPur, 3, 11, 23.2 tāvaty eva niśā tāta yan nimīlati viśvasṛk //
BhāgPur, 3, 11, 24.1 niśāvasāna ārabdho lokakalpo 'nuvartate /
BhāgPur, 3, 11, 29.2 niśāyām anuvṛttāyāṃ nirmuktaśaśibhāskaram //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
Bhāratamañjarī
BhāMañj, 5, 300.2 sahasramātrānucaro niśāmekāmathānayat //
BhāMañj, 5, 661.1 niśāyāmityabhihite bhīṣmeṇa nṛpasaṃsadi /
BhāMañj, 6, 317.1 tato niśāyāmabhyetya kururājaḥ pitāmaham /
BhāMañj, 6, 393.1 tato niśāyāmanujaiḥ saha rājā suyodhanaḥ /
BhāMañj, 7, 36.1 niśāyāṃ saṃniviṣṭeṣu śibire sarvarājasu /
BhāMañj, 10, 110.2 niśāyāṃ tāṃ rujā rājā viṣamāmagamaddaśām //
BhāMañj, 11, 5.1 ghore tasminniśāvaktre ghorasattvaghane vane /
BhāMañj, 16, 40.2 niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.1 haridrā pītikā piṅgā rajanī rañjinī niśā /
Garuḍapurāṇa
GarPur, 1, 69, 17.1 divā yathā dīptiṅkaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu /
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 107, 13.2 caturthe daśarātraṃ syāt ṣaṇniśāḥ puṃsi pañcame //
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 142, 24.1 tataḥ sūryodayābhāvād abhavatsatataṃ niśā /
GarPur, 1, 146, 15.2 dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
Gītagovinda
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.2 pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe //
Hitopadeśa
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 3, 60.2 niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ //
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 5, 81.1 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 172.1 āyayau ca punastatra lohajaṅgho niśāmukhe /
KSS, 2, 6, 15.2 viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ //
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 179.2 imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 206.2 tamuvāca niśāyāṃ sā rājaputrī vidūṣakam //
KSS, 3, 4, 222.1 atrāntare prabuddhā sā rājaputrī niśākṣaye /
KSS, 3, 4, 278.1 tato niśāyāṃ śayane rājaputryā tayāśrite /
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 3, 4, 378.1 tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
KSS, 3, 5, 82.2 prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ //
KSS, 3, 5, 103.1 viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
KSS, 3, 5, 116.2 sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ //
KSS, 3, 6, 127.1 tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
KSS, 3, 6, 147.1 so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
KSS, 4, 2, 102.2 ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām //
KSS, 5, 2, 25.1 etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām /
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //
Kṛṣiparāśara
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.2 piṇḍī pītā varṇavatī niśā haṭṭavilāsinī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 195.2 niśākhyā rañjanī gaurī pītikā mehaghātinī //
Rasamañjarī
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 5, 10.1 agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
Rasaprakāśasudhākara
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 13, 4.2 guṭikā kolamātrā hi bhakṣaṇīyā niśāmukhe //
Rasaratnasamuccaya
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 2, 154.1 sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 11, 104.1 niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
RRS, 13, 36.2 bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā //
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 13, 76.0 hikvinaṃ pāyayed dhūmaṃ pattraiḥ śikhiniśodbhavaiḥ //
RRS, 16, 42.1 rasasāmye pratiniśā deyā mocarasastathā /
Rasaratnākara
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, R.kh., 8, 76.1 niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /
RRĀ, Ras.kh., 5, 33.2 niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam //
RRĀ, Ras.kh., 7, 68.3 niśā sitāśvagandhā ca pāradaṃ mardayetsamam /
RRĀ, Ras.kh., 8, 8.1 ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
RRĀ, V.kh., 3, 7.2 muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //
RRĀ, V.kh., 5, 50.2 niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /
RRĀ, V.kh., 10, 23.2 khādiraṃ devadāruṃ ca dviniśā raktacandanam //
RRĀ, V.kh., 13, 51.2 niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //
RRĀ, V.kh., 13, 58.1 rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
Rasendracintāmaṇi
RCint, 3, 8.2 rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /
RCint, 8, 140.2 kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 60.2 kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 16, 31.1 rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 24.1 sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam /
RSS, 1, 29.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
RSS, 1, 34.1 niśeṣṭakādhūmarajo'mlapiṣṭo vikañcukaḥ syāddhi tataśca sorṇaḥ /
RSS, 1, 77.2 dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi //
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasārṇava
RArṇ, 7, 35.2 ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
RArṇ, 12, 120.1 snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /
RArṇ, 12, 121.1 anenaiva prakāreṇa niśārdhaṃ hema śodhayet /
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 18, 15.1 bakakanyārasakṣaudradviniśātriphalāguḍaiḥ /
Ratnadīpikā
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //
RājNigh, Sattvādivarga, 46.1 śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī /
RājNigh, Miśrakādivarga, 62.1 ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam /
RājNigh, Miśrakādivarga, 66.1 dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 103.2, 1.0 pippalīkarṣadvayamātreṇa niśāyāṃ lohapātraṃ limpet //
Skandapurāṇa
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 32.0 tato niśāsamāptau brāhmī sṛṣṭiḥ //
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
Tantrāloka
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 6, 76.1 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
TĀ, 6, 82.1 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā /
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 143.1 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
TĀ, 6, 143.2 tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ //
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 205.1 ārabhyāharniśāvṛddhihrāsasaṅkrāntigo 'pyasau /
TĀ, 8, 323.2 yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ //
TĀ, 8, 325.2 asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam //
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 11, 8.2 vidyā niśānte śāntā ca śaktyante 'ṇḍamidaṃ catuḥ //
TĀ, 11, 17.2 triṃśattattvaṃ vibhedātma tadabhedo niśā matā //
TĀ, 17, 77.1 ityuktyāṇavapāśo 'tra māyīyastu niśāvadhiḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
Ānandakanda
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 4, 430.2 nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā //
ĀK, 1, 4, 438.1 niśādvayaṃ ca saralaṃ devadāruṃ japāsumam /
ĀK, 1, 6, 11.2 rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā //
ĀK, 1, 9, 98.2 triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ //
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 16, 80.1 nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ /
ĀK, 1, 17, 12.2 naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam //
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 57.1 atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 6, 22.2 niśātumburubījāni kokilākṣīkuberakam //
Āryāsaptaśatī
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Cik., 2, 1, 49, 1.0 niśītyanena sakalaniśāmaithune 'pīti darśayati //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 2.0 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śukasaptati
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śusa, 23, 19.1 evaṃvidhe niśāmukhe sa vaṇik vikrīḍitayā tayā sārdhaṃ krīḍitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 70.1 jalūkāṃ pātayitvā tu niśāsaindhavasaṃyutām /
Śyainikaśāstra, 5, 73.1 dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ /
Śyainikaśāstra, 6, 54.1 kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 2, 3.1 khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām /
ACint, 2, 4.1 kumāryā ca niśācūrṇayutaṃ sūtaṃ vimardayet /
ACint, 2, 6.1 saurṇai niśeṣṭakā dhūmra jambīrāmbubhir ā dinam /
Bhāvaprakāśa
BhPr, 6, 2, 198.1 haridrā kāñcanī pītā niśākhyā varavarṇinī /
BhPr, 6, 2, 204.2 dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut //
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 58.2 vyapanīya niśāṃ tāṃ tu vasiṣṭhaṃ vākyam abravīt //
Haribhaktivilāsa
HBhVil, 3, 167.2 viṇmūtre visṛjen maunī niśāyāṃ dakṣiṇāmukhaḥ //
HBhVil, 5, 109.2 parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 126.1 rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 9.1 caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame /
Rasakāmadhenu
RKDh, 1, 1, 182.2 vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham //
Rasasaṃketakalikā
RSK, 1, 10.1 niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 12.1 parasparaṃ na paśyanti niśārddhe vārṣike yathā /
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 149, 15.1 tā niśāste ca divasāste māsāste ca vatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 18.2 yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
Uḍḍāmareśvaratantra
UḍḍT, 10, 5.2 trisaṃdhyaṃ balidānaṃ ca niśāyāṃ prajapen manum /
Yogaratnākara
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
YRā, Dh., 142.1 abhrakaṃ ca niśāyuktaṃ pippalī madhunā saha /
YRā, Dh., 202.1 rakteṣṭikāniśādhūmasārorṇābhasmacūrṇakaiḥ /
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //