Occurrences

Jaiminigṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Bhramarāṣṭaka
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
Buddhacarita
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
Carakasaṃhitā
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Mahābhārata
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 66, 10.2 damayantyās tadā vyabhre nabhasīva niśākaraḥ //
MBh, 4, 2, 19.3 grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ /
MBh, 5, 99, 14.2 malayo mātariśvā ca niśākaradivākarau //
MBh, 6, 97, 53.1 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram /
MBh, 6, 106, 35.2 parvaṇīva susaṃkruddho rāhur ugro niśākaram //
MBh, 6, 108, 12.1 apasavyaṃ grahāścakrur alakṣmāṇaṃ niśākaram /
MBh, 7, 159, 47.1 pratiprakāśite loke divābhūte niśākare /
MBh, 7, 165, 40.3 samapadyata cārkābhe bhāradvājaniśākare //
MBh, 9, 33, 17.2 divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ //
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 34, 57.1 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ /
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 148, 35.2 viveśa rājyaṃ svam amitrakarśano divaṃ yathā pūrṇavapur niśākaraḥ //
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 13, 36, 12.2 paryapṛcchat katham ime siddhā iti niśākaram //
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
Rāmāyaṇa
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ār, 60, 42.1 saṃniruddhagrahagaṇam āvāritaniśākaram /
Rām, Ki, 27, 13.2 anuliptā iva ghanair naṣṭagrahaniśākarāḥ //
Rām, Ki, 40, 29.2 śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ //
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Ki, 59, 13.2 draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram //
Rām, Ki, 62, 4.1 mahāprasthānam āsādya svargate tu niśākare /
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Amarakośa
AKośa, 1, 133.2 kalāhīne sānumatiḥ pūrṇe rākā niśākare //
AKośa, 1, 136.1 ekayoktyā puṣpavantau divākaraniśākarau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 37.2 niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 1.1 tataḥ smarasakhe kāle puṣpayukte niśākare /
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
Daśakumāracarita
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
Kumārasaṃbhava
KumSaṃ, 4, 13.2 bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.1 jagad ānandayaty eṣa malino 'pi niśākaraḥ /
Kūrmapurāṇa
KūPur, 1, 41, 28.2 vāmadakṣiṇato yuktā daśa tena niśākaraḥ //
Liṅgapurāṇa
LiPur, 1, 41, 35.2 tadā prakāśate bhānuḥ kṛṣṇavartmā niśākaraḥ //
LiPur, 1, 54, 32.1 niśākarānnisravante jīmūtānpratyapaḥ kramāt /
LiPur, 1, 56, 1.2 vīthyāśrayāṇi carati nakṣatrāṇi niśākaraḥ /
LiPur, 1, 56, 12.2 evaṃ dinakramātpīte vibudhaistu niśākare //
LiPur, 1, 56, 13.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
LiPur, 1, 56, 18.2 evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare //
LiPur, 1, 57, 25.1 tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ /
LiPur, 1, 61, 42.1 śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ /
LiPur, 1, 65, 91.2 pakṣī ca pakṣarūpaś ca atidīpto niśākaraḥ //
LiPur, 1, 98, 75.2 vidvattamo vītabhayo viśvabhartā niśākaraḥ //
Matsyapurāṇa
MPur, 126, 65.2 evaṃ dinakramātpīte devaiścāpi niśākare //
MPur, 126, 66.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
MPur, 126, 67.1 tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare /
MPur, 126, 73.3 evaṃ sūryanimitte te kṣayavṛddhī niśākare //
MPur, 135, 74.1 viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ /
MPur, 141, 6.1 tadā sa gacchati draṣṭuṃ divākaraniśākarau /
MPur, 141, 38.2 tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ //
MPur, 141, 41.1 atyarthaṃ rājate yasmātpaurṇamāsyāṃ niśākaraḥ /
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 175, 74.2 dīyatāṃ me sakhā śakra toyayonirniśākaraḥ //
Sūryasiddhānta
SūrSiddh, 1, 32.2 śaner bhujaṃgaṣaṭpañcarasavedaniśākarāḥ //
SūrSiddh, 1, 37.2 cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ //
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 2, 25.2 navarūpamahīdhraikā gajaikāṅkaniśākarāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 21.2 hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ //
ViPur, 2, 7, 6.1 pūrṇe śatasahasre tu yojanānāṃ niśākarāt /
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
Viṣṇusmṛti
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
Śatakatraya
ŚTr, 1, 91.1 raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam /
Abhidhānacintāmaṇi
AbhCint, 2, 63.2 pūrṇimā paurṇamāsī sā rākā pūrṇe niśākare //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 386.1 śītāṃśurinduścandramāḥ śaśī candro niśākaraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
Bhāratamañjarī
BhāMañj, 7, 707.1 pratibimbagato raktataṭinīṣu niśākaraḥ /
Kathāsaritsāgara
KSS, 1, 4, 89.2 niśākarakalāmauliprasādāmṛtanirbharaḥ //
Mātṛkābhedatantra
MBhT, 6, 7.1 niśākare tathā nātha iti me saṃśayo hṛdi /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 59.1 ye prayacchanti kṛtino graste sūrye niśākare /