Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāratamañjarī
Bījanighaṇṭu
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Bhāvaprakāśa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 219, 4.2 tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ /
MBh, 2, 10, 22.15 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ /
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 152, 3.2 puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ //
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 262, 21.1 niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān /
MBh, 3, 263, 3.2 dhriyamāṇe mayi kathaṃ hariṣyasi niśācara /
MBh, 3, 264, 62.1 dāruṇo hyeṣa duṣṭātmā kṣudrakarmā niśācaraḥ /
MBh, 3, 265, 17.2 tṛṇam antarataḥ kṛtvā tam uvāca niśācaram //
MBh, 3, 267, 53.1 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau /
MBh, 3, 268, 15.2 paśya me dhanuṣo vīryaṃ mānuṣasya niśācara //
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 3, 269, 6.2 bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 275, 11.2 jarāṃ vrajethā iti me nihato 'sau niśācaraḥ //
MBh, 5, 193, 5.3 kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara //
MBh, 6, 87, 11.2 putraṃ tava mahārāja cukopa sa niśācaraḥ //
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 6, 87, 21.2 mumoca bharataśreṣṭha niśācarabalaṃ prati //
MBh, 6, 88, 13.2 mumoca paramakruddhastasmin ghore niśācare //
MBh, 6, 96, 47.2 abhidudrāva vegena hantukāmo niśācaraḥ //
MBh, 6, 97, 13.1 tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ /
MBh, 7, 84, 25.1 tataḥ sumanasaḥ pārthā hate tasminniśācare /
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
MBh, 12, 166, 19.2 ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ //
MBh, 12, 166, 21.1 evam astviti tān āha rākṣasendro niśācarān /
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 13, 17, 48.2 niśācaraḥ pretacārī bhūtacārī maheśvaraḥ //
MBh, 13, 17, 66.1 vasuvego mahāvego manovego niśācaraḥ /
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
Rāmāyaṇa
Rām, Bā, 19, 3.2 anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ //
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Bā, 29, 2.1 bhagavañ śrotum icchāvo yasmin kāle niśācarau /
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 10, 63.2 pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ //
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 20, 10.1 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 24, 6.1 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 24, 25.1 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ /
Rām, Ār, 25, 6.3 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ //
Rām, Ār, 26, 16.1 tato hatarathāt tasmād utpatantaṃ niśācaram /
Rām, Ār, 26, 18.2 nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ //
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 29, 11.1 adya śokarasajñās tā bhaviṣyanti niśācara /
Rām, Ār, 29, 16.2 sa dadarśa mahāsālam avidūre niśācaraḥ //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 34, 3.2 anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ //
Rām, Ār, 34, 16.1 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara /
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 36, 24.2 hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān //
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Ār, 39, 2.2 saputrasya sarāṣṭrasya sāmātyasya niśācara //
Rām, Ār, 39, 4.1 śatravas tava suvyaktaṃ hīnavīryā niśācara /
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 39, 8.2 svāmiprasādāt sacivāḥ prāpnuvanti niśācara //
Rām, Ār, 39, 11.1 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara /
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 40, 5.2 idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Ār, 48, 27.2 yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
Rām, Ār, 52, 26.1 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ /
Rām, Ār, 53, 5.2 adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ //
Rām, Ār, 64, 10.1 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ /
Rām, Su, 19, 7.1 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara /
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Rām, Su, 32, 16.1 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara /
Rām, Su, 42, 19.2 amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ //
Rām, Su, 56, 69.2 utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ //
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Yu, 9, 12.1 balānyaparimeyāni vīryāṇi ca niśācarāḥ /
Rām, Yu, 10, 11.1 anyastvevaṃvidhaṃ brūyād vākyam etanniśācara /
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 21, 3.1 ayathāvacca te varṇo dīnaścāsi niśācara /
Rām, Yu, 22, 8.1 śiro māyāmayaṃ gṛhya rāghavasya niśācara /
Rām, Yu, 22, 9.1 evam uktastathetyāha vidyujjihvo niśācaraḥ /
Rām, Yu, 28, 17.2 iṣṭā rākṣasarājasya nityam ete niśācarāḥ //
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Rām, Yu, 31, 71.2 amarṣavaśam āpanno niśācaragaṇeśvaraḥ //
Rām, Yu, 32, 2.1 ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ /
Rām, Yu, 33, 33.1 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ /
Rām, Yu, 33, 37.1 lāghavena tu saṃyukto vidyunmālī niśācaraḥ /
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 33, 39.1 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ /
Rām, Yu, 33, 41.1 śilāprahārābhihato vidyunmālī niśācaraḥ /
Rām, Yu, 33, 46.1 vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ /
Rām, Yu, 34, 18.1 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān /
Rām, Yu, 40, 63.1 visṛjanto mahānādāṃstrāsayanto niśācarān /
Rām, Yu, 41, 11.1 tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ /
Rām, Yu, 41, 23.1 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 42, 36.1 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ /
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 81.2 dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 48, 30.1 nedur āsphoṭayāmāsuś cikṣipuste niśācarāḥ /
Rām, Yu, 48, 42.2 śāpasya vaśam āpannastataḥ kruddhā niśācarāḥ //
Rām, Yu, 48, 49.2 vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe //
Rām, Yu, 48, 51.1 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ /
Rām, Yu, 48, 55.1 tatastṛpta iti jñātvā samutpetur niśācarāḥ /
Rām, Yu, 48, 74.2 ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ //
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 58, 38.1 amṛṣyamāṇastaṃ ghoṣam utpapāta niśācaraḥ /
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 59, 68.1 tāñ śarān sampracikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 59, 86.1 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ /
Rām, Yu, 59, 91.1 tatastad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 65, 4.2 bāḍham ityabravīd dhṛṣṭo makarākṣo niśācaraḥ //
Rām, Yu, 65, 7.1 tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ /
Rām, Yu, 65, 8.1 pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ /
Rām, Yu, 65, 11.1 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ /
Rām, Yu, 65, 13.1 makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ /
Rām, Yu, 66, 2.2 niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva //
Rām, Yu, 66, 3.2 anyonyaṃ mardayanti sma tadā kapiniśācarāḥ //
Rām, Yu, 66, 4.1 śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ /
Rām, Yu, 66, 9.1 vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 66, 29.1 viratho vasudhāṃ tiṣṭhanmakarākṣo niśācaraḥ /
Rām, Yu, 66, 30.1 vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ /
Rām, Yu, 66, 34.1 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ /
Rām, Yu, 69, 14.1 vānaraistair mahāvīryair ghorarūpā niśācarāḥ /
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 74, 16.1 niranukrośatā ceyaṃ yādṛśī te niśācara /
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 77, 9.2 kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ //
Rām, Yu, 78, 1.1 sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ /
Rām, Yu, 80, 30.2 dīno dīnasvarān sarvāṃstān uvāca niśācarān //
Rām, Yu, 81, 31.2 abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ //
Rām, Yu, 82, 4.1 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ /
Rām, Yu, 83, 20.2 anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ //
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Yu, 92, 6.1 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ /
Rām, Yu, 96, 9.2 mumoca niśitān bāṇān rāghavāya niśācaraḥ //
Rām, Yu, 96, 11.2 sārathiṃ vajrahastasya samuddiśya niśācaraḥ //
Rām, Yu, 97, 22.1 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ /
Rām, Yu, 99, 37.1 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ /
Rām, Yu, 100, 16.2 ājahrur atha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ //
Rām, Yu, 101, 1.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Yu, 111, 5.2 kumbhakarṇo 'tra nihataḥ prahastaśca niśācaraḥ //
Rām, Utt, 1, 16.2 akampanaśca durdharṣo nihatāste niśācarāḥ //
Rām, Utt, 1, 24.1 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram /
Rām, Utt, 4, 19.1 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ /
Rām, Utt, 4, 22.1 saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ /
Rām, Utt, 5, 26.2 laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ //
Rām, Utt, 5, 34.1 sumālī janayāmāsa yad apatyaṃ niśācaraḥ /
Rām, Utt, 5, 39.2 ete vibhīṣaṇāmātyā māleyāste niśācarāḥ //
Rām, Utt, 5, 40.1 tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ /
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 21.1 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ /
Rām, Utt, 6, 50.2 niśācarā āśrayante dhātāram iva dehinaḥ //
Rām, Utt, 6, 55.2 niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ //
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 8, 2.1 saṃraktanayanaḥ kopāccalanmaulir niśācaraḥ /
Rām, Utt, 8, 15.2 tāḍayitvā dhanurmātram apakrānto niśācaraḥ //
Rām, Utt, 11, 1.1 sumālī varalabdhāṃstu jñātvā tān vai niśācarān /
Rām, Utt, 11, 11.1 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ /
Rām, Utt, 11, 20.1 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ /
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 12, 4.1 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 13, 7.1 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ /
Rām, Utt, 14, 8.1 taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ /
Rām, Utt, 14, 20.1 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ /
Rām, Utt, 14, 22.1 tato rāma daśagrīvaṃ praviśantaṃ niśācaram /
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 17.1 acintayitvā sa tadā nandivākyaṃ niśācaraḥ /
Rām, Utt, 16, 26.1 prīto 'smi tava vīryācca śauṇḍīryācca niśācara /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 21, 6.1 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ /
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare //
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 24, 17.2 praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ //
Rām, Utt, 25, 23.2 mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ //
Rām, Utt, 25, 30.1 bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ /
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Rām, Utt, 25, 46.1 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ /
Rām, Utt, 27, 1.2 āsasāda mahātejā indralokaṃ niśācaraḥ //
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Rām, Utt, 28, 29.1 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ /
Rām, Utt, 28, 34.1 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ /
Rām, Utt, 28, 38.2 devaistu śastrasaṃviddhā mamrire ca niśācarāḥ //
Rām, Utt, 29, 37.1 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ /
Rām, Utt, 31, 40.2 samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān //
Rām, Utt, 32, 13.1 ardhayojanamātraṃ tu gatvā tau tu niśācarau /
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 36.1 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ /
Daśakumāracarita
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
Kūrmapurāṇa
KūPur, 1, 7, 50.2 putrāstamorajaḥprāyā balinaste niśācarāḥ //
Liṅgapurāṇa
LiPur, 1, 41, 41.1 sarvāṃstānagrajāndṛṣṭvā bhūtapretaniśācarān /
LiPur, 1, 54, 23.2 aṃbhobhir munibhistyaktaiḥ saṃdhyāyāṃ tu niśācarān //
LiPur, 1, 65, 73.1 niśācaraḥ pretacārī sarvadarśī maheśvaraḥ /
LiPur, 1, 70, 227.1 rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ /
LiPur, 1, 98, 69.1 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 2, 48, 21.1 niśācarāya vidmahe khaḍgahastāya dhīmahi /
Matsyapurāṇa
MPur, 148, 91.1 dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau /
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 150, 86.2 khaḍgāstro nirṛtirdevo niśācarabalānugaḥ //
MPur, 150, 106.2 rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān //
MPur, 163, 35.1 ayogataścāpyacaranmārgaṃ niśi niśācaraḥ /
Suśrutasaṃhitā
Su, Sū., 5, 22.1 pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /
Su, Sū., 19, 31.1 anena vidhinā yuktamādāveva niśācarāḥ /
Su, Cik., 1, 133.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 60, 3.1 niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ /
Su, Utt., 60, 23.1 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ /
Viṣṇupurāṇa
ViPur, 1, 1, 14.2 bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ //
ViPur, 1, 1, 20.1 alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ /
ViPur, 1, 12, 25.2 mumucur dīptaśastrāṇi bhrāmayanto niśācarāḥ //
ViPur, 1, 12, 27.2 bhakṣyatāṃ bhakṣyatāṃ cāyam ity ūcus te niśācarāḥ //
ViPur, 2, 10, 20.2 nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
ViPur, 3, 17, 20.2 niśācarātmane tasmai namaste puruṣottama //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Bhāratamañjarī
BhāMañj, 1, 763.2 hiḍimbāṃ bhaginīmāha hṛṣṭo niśi niśācaraḥ //
BhāMañj, 1, 792.1 sa tena balinā gāḍhaṃ pīḍyamāno niśācaraḥ /
BhāMañj, 1, 827.1 ihāste vikaṭākāro bako nāma niśācaraḥ /
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 850.2 mahattaruṃ samunmūlya niśācaramatāḍayat //
BhāMañj, 1, 856.1 bhīmasene prayāte 'tha tyaktvā pathi niśācaram /
BhāMañj, 6, 384.2 haiḍimbānucarānghorānsa jaghāna niśācarān //
BhāMañj, 7, 641.1 tamuvāca hato 'yaṃ te mayā bandhurniśācaraḥ /
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
BhāMañj, 13, 1719.1 niśācarastamavadad vañcanāya vadhodyataḥ /
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
Bījanighaṇṭu
BījaN, 1, 63.1 niśācarā dhvajī bhīmo vicitraḥ kauśiko yamaḥ /
Kathāsaritsāgara
KSS, 3, 4, 283.1 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
KSS, 3, 4, 331.1 dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
KSS, 5, 2, 249.2 tāvat tadrakṣiṇo ghorā rurudhustaṃ niśācarāḥ //
KSS, 5, 2, 255.1 iyacciraṃ ca jāto 'haṃ daivād īdṛṅniśācaraḥ /
Rasārṇava
RArṇ, 12, 4.1 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 16.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 86.1 niśācararase jāryaṃ narajīvena jārayet /
Rājanighaṇṭu
RājNigh, 12, 134.2 capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ //
Skandapurāṇa
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
Tantrāloka
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
Ānandakanda
ĀK, 1, 23, 245.1 niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ /
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 254.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 112.1 niśācaro dhanaharaḥ kitavo gaṇahāsaḥ /
Rasārṇavakalpa
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 84.2 niśācaraphalaṃ tailaṃ grāhyaṃ pātālayantrake //
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 92.1 niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 144.2 niśācararase jārya narajīvena jārayet //
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 13.1 gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 21.2 kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 25.1 jagāmākāśam āviśya pūjyamāno niśācaraiḥ /
Sātvatatantra
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //