Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Sātvatatantra

Mahābhārata
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 6, 87, 21.2 mumoca bharataśreṣṭha niśācarabalaṃ prati //
Rāmāyaṇa
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Su, 42, 19.2 amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ //
Rām, Yu, 31, 71.2 amarṣavaśam āpanno niśācaragaṇeśvaraḥ //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 29, 37.1 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ /
Matsyapurāṇa
MPur, 148, 91.1 dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau /
MPur, 150, 86.2 khaḍgāstro nirṛtirdevo niśācarabalānugaḥ //
Suśrutasaṃhitā
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Viṣṇupurāṇa
ViPur, 3, 17, 20.2 niśācarātmane tasmai namaste puruṣottama //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Rasārṇava
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 86.1 niśācararase jāryaṃ narajīvena jārayet /
Skandapurāṇa
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
Tantrāloka
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
Ānandakanda
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
Rasārṇavakalpa
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 84.2 niśācaraphalaṃ tailaṃ grāhyaṃ pātālayantrake //
RAK, 1, 87.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RAK, 1, 144.2 niśācararase jārya narajīvena jārayet //
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
Sātvatatantra
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //