Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 262, 21.1 niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān /
MBh, 3, 265, 17.2 tṛṇam antarataḥ kṛtvā tam uvāca niśācaram //
MBh, 3, 269, 6.2 bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram //
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
Rāmāyaṇa
Rām, Ār, 26, 16.1 tato hatarathāt tasmād utpatantaṃ niśācaram /
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Utt, 1, 24.1 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 14, 22.1 tato rāma daśagrīvaṃ praviśantaṃ niśācaram /
Rām, Utt, 17, 22.1 mā maivam iti sā kanyā tam uvāca niśācaram /
Rām, Utt, 22, 30.1 sa jvālāparivārastu pibann iva niśācaram /
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Rām, Utt, 60, 10.1 uvāca ca susaṃkruddhaḥ śatrughnastaṃ niśācaram /
Bhāratamañjarī
BhāMañj, 1, 844.1 tadannaṃ bhakṣayanneva tatrāpaśyanniśācaram /
BhāMañj, 1, 850.2 mahattaruṃ samunmūlya niśācaramatāḍayat //
BhāMañj, 1, 856.1 bhīmasene prayāte 'tha tyaktvā pathi niśācaram /
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.4 anena mantreṇa sarvajanās tasmāt tu rañjakā bhavanti niśācaraṃ dhyātvā ātmapāṇinā japanād adṛśyakāriṇīṃ vidyām āpnoti //