Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra

Mahābhārata
MBh, 12, 327, 34.2 paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
Daśakumāracarita
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
Kūrmapurāṇa
KūPur, 1, 39, 44.1 dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
KūPur, 1, 42, 1.3 kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ //
KūPur, 1, 45, 21.3 karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām //
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
Matsyapurāṇa
MPur, 5, 22.2 śāmbo'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
Suśrutasaṃhitā
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Viṣṇupurāṇa
ViPur, 2, 10, 4.2 maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ //
ViPur, 2, 10, 12.2 viśvācī senajiccāpi kārttike cādhikāriṇaḥ //
ViPur, 2, 10, 13.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
ViPur, 2, 10, 15.2 lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
ViPur, 3, 2, 49.2 manvantare bhavantyete śakraścaivādhikāriṇaḥ //
Viṣṇusmṛti
ViSmṛ, 64, 40.1 snāto 'dhikārī bhavati daive pitrye ca karmaṇi /
Yājñavalkyasmṛti
YāSmṛ, 3, 242.1 asacchāstrādhigamanam ākareṣv adhikāritā /
Bhāratamañjarī
BhāMañj, 13, 353.1 ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 15.2 viśvācī senajiccāpaḥ kārtike cādhikāriṇaḥ //
GarPur, 1, 58, 16.2 citrasenastathā vidyunmārgaśīrṣādhikāriṇaḥ //
Hitopadeśa
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 3, 142.9 ahaṃ deva durgādhikārī /
Kathāsaritsāgara
KSS, 4, 3, 57.1 tato nityoditākhyasya pratīhārādhikāriṇaḥ /
Mātṛkābhedatantra
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 25.1 aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 1.0 māyāyām adhikāriṇo māyādhikāriṇas teṣām uparitanaśuddhādhvavartividyeśvarasamānadhāmnām aṣṭādaśādhikaṃ śataṃ vidhatta iti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 3.2 aṣṭādaśādhikaṃ cānyacchataṃ māyādhikāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
Narmamālā
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 11, 2.0 tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Tantrāloka
TĀ, 1, 317.1 adhikāryatha saṃskārastatprayojanamityadaḥ /
TĀ, 1, 323.2 adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ //
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 6, 149.2 sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ //
TĀ, 8, 329.2 aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ //
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 16, 295.1 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 12.0 akhaṇḍasaṃvitsāmrājyayauvarājyādhikāriṇām //
Abhinavacintāmaṇi
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
Haribhaktivilāsa
HBhVil, 1, 6.1 mantrādhikārī siddhyādiśodhanaṃ mantrasaṃskriyāḥ /
HBhVil, 1, 201.4 lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ //
HBhVil, 1, 221.2 striyaḥ śūdrādayaś caiva sarve yatrādhikāriṇaḥ //
HBhVil, 4, 272.3 ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ //
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
Janmamaraṇavicāra
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Mugdhāvabodhinī
MuA zu RHT, 4, 4.2, 1.0 rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi //
MuA zu RHT, 8, 14.2, 1.0 rāgādhikārigandhakādīn āha //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //