Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 130, 1.19 tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ /
MBh, 1, 199, 25.64 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ /
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 5, 93, 42.1 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ /
MBh, 6, 98, 14.2 pārtham evābhyavartanta maraṇe kṛtaniścayāḥ /
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 65, 2.1 āhosvicchakaṭavyūhaṃ praviṣṭā moghaniścayāḥ /
MBh, 8, 1, 13.2 śibirān niryayū rājan yuddhāya kṛtaniścayāḥ //
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 11, 1, 22.1 śokaṃ rājan vyapanuda śrutāste vedaniścayāḥ /
MBh, 12, 12, 6.1 atyāśramān ayaṃ sarvān ityāhur vedaniścayāḥ /
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 156, 25.2 vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ //
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 207, 3.2 brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ //
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 262, 5.2 manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ //
MBh, 12, 262, 8.1 samā hyārjavasampannāḥ saṃtuṣṭā jñānaniścayāḥ /
MBh, 12, 262, 34.2 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ /
MBh, 12, 262, 39.1 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ /
MBh, 12, 267, 34.1 tatra naivānutapyante prājñā niścitaniścayāḥ /
MBh, 12, 306, 43.2 ajau nityāvubhau prāhur adhyātmagatiniścayāḥ //
MBh, 12, 322, 52.1 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ /
MBh, 12, 326, 64.2 kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ //
MBh, 12, 330, 30.2 kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ //
MBh, 14, 17, 29.1 brāhmaṇā jñānasampannā yathāvacchrutaniścayāḥ /
Rāmāyaṇa
Rām, Ki, 18, 53.2 vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ //
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Yu, 55, 3.1 prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ /
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 19, 4.1 tatastu bahavaḥ prājñāḥ pārthivā dharmaniścayāḥ /
Harivaṃśa
HV, 1, 3.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /
Liṅgapurāṇa
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
Viṣṇupurāṇa
ViPur, 5, 35, 19.3 kṛtaikaniścayāstūrṇaṃ viviśurgajasāhvayam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 45.1 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
Bhāratamañjarī
BhāMañj, 7, 555.2 prāṇahavye raṇamakhe tasthurābaddhaniścayāḥ //
Garuḍapurāṇa
GarPur, 1, 143, 29.1 jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ /
Hitopadeśa
Hitop, 3, 129.2 subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 30.1 evamuktāstataḥ sarve brāhmaṇāḥ kṛtaniścayāḥ /