Occurrences

Buddhacarita
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 41.1 calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ /
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
Rāmāyaṇa
Rām, Yu, 48, 34.1 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ /
Rām, Yu, 48, 51.2 niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ //
Rām, Utt, 24, 6.1 tāsāṃ niśvasamānānāṃ niśvāsaiḥ sampradīpitam /
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Saundarānanda
SaundĀ, 4, 14.2 niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ //
SaundĀ, 6, 4.1 sā khedasaṃsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa /
SaundĀ, 8, 9.1 sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 1.2 utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ //
AHS, Utt., 37, 18.1 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 167.2 niśvāsair akṣipad dīrghair netrāmbukaṇikāgaṇam //
BKŚS, 5, 236.1 āyatāśītaniśvāsaṃ nāsāgrāhitalocanam /
BKŚS, 10, 172.2 śoṣayantī saniśvāsair muhur viparivartanaiḥ //
BKŚS, 10, 240.2 asādhyāyataniśvāsā nirāśā dṛśyatām iti //
BKŚS, 14, 100.2 gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ //
BKŚS, 16, 74.2 niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti //
BKŚS, 18, 598.1 praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ /
BKŚS, 18, 615.1 cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ /
BKŚS, 21, 123.1 tayā tv āyataniśvāsakathitāyataduḥkhayā /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kūrmapurāṇa
KūPur, 2, 11, 37.1 recako 'jasraniśvāsāt pūrakastannirodhataḥ /
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 57.1 doṣāttasmācca naśyanti niśvāsastena jīryate /
Suśrutasaṃhitā
Su, Nid., 5, 33.1 prasaṅgādgātrasaṃsparśānniśvāsāt sahabhojanāt /
Viṣṇupurāṇa
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 6, 3, 30.2 mukhaniśvāsajān meghān karoti munisattama //
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
Śatakatraya
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
Bhāratamañjarī
BhāMañj, 1, 1060.2 hāreṣu taptaniśvāsairglāniprāpteṣu māninām //
Skandapurāṇa
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
Ānandakanda
ĀK, 1, 3, 103.2 ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 14.0 antarbahirviśanniryanniśvāsocchvāsalakṣaṇam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 31.1 praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 28.1 niśvāsaṃ paramaṃ muktvā nipapāta dharātale /