Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Kumārasaṃbhava
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa

Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 1.0 atha niṣekādisaṃskārānvyākhyāsyāmaḥ //
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
Arthaśāstra
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
Mahābhārata
MBh, 12, 115, 9.1 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā /
Manusmṛti
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 26.1 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 4, 151.2 ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret //
Amarakośa
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
Kumārasaṃbhava
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
Suśrutasaṃhitā
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.4 pūrveṣāṃ trayāṇāṃ niṣekādyāḥ saṃskārā vidhīyante /
Viṣṇusmṛti
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
ViSmṛ, 27, 1.1 garbhasya spaṣṭatājñāne niṣekakarma //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
Garuḍapurāṇa
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 6.1, 4.0 śleṣmā paṭṭavastraṃ niṣekāt hṛdi āhādṛṣṭetyādi //
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Rasahṛdayatantra
RHT, 8, 11.1 raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /
RHT, 11, 10.2 bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
Rasaratnākara
RRĀ, Ras.kh., 6, 64.2 niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam //
Rasendracintāmaṇi
RCint, 6, 13.1 ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
Rasārṇava
RArṇ, 4, 53.1 pratīvāpaḥ purā yojyo niṣekas tadanantaram /
RArṇ, 4, 53.2 chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /
RArṇ, 4, 54.1 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 12, 43.2 jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye //
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 17, 29.2 saptāhaṃ sthāpayettāre niṣekād raktivardhanam //
RArṇ, 17, 30.1 yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /
RArṇ, 17, 108.2 guḍastilasamāyukto niṣekāt mṛdukārakaḥ //
RArṇ, 17, 111.2 niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //
RArṇ, 17, 117.2 niṣekāt kurute hema bālārkasadṛśaprabham //
RArṇ, 17, 136.2 sāmudradhātutoyena niṣekaḥ śasyate tadā //
RArṇ, 18, 32.0 ekaikena niṣekeṇa stambhanaṃ nāgavaṅgayoḥ //
Ānandakanda
ĀK, 1, 6, 62.1 ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
ĀK, 1, 23, 277.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye /
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 18, 72.2, 3.0 tāravedhaniṣekānyāha chagaṇam ityādi //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Rasakāmadhenu
RKDh, 1, 2, 18.1 prativāpaḥ purā yojyo niṣekastadanantaram /
RKDh, 1, 2, 18.2 chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ //
RKDh, 1, 2, 19.2 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //
Rasataraṅgiṇī
RTar, 2, 40.2 sa nirvāpaḥ smṛtaścāpi niṣekaḥ snapanaṃ ca tat //
Rasārṇavakalpa
RAK, 1, 110.1 jāyate kāñcanaṃ divyaṃ niṣekādbhāskarasya ca /
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /