Occurrences

Ṛtusaṃhāra
Nibandhasaṃgraha
Rasahṛdayatantra
Rasārṇava
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa

Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
Rasahṛdayatantra
RHT, 18, 72.2 saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //
Rasārṇava
RArṇ, 4, 53.1 pratīvāpaḥ purā yojyo niṣekas tadanantaram /
RArṇ, 4, 54.1 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 17, 111.2 niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ //
RArṇ, 17, 136.2 sāmudradhātutoyena niṣekaḥ śasyate tadā //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
Rasakāmadhenu
RKDh, 1, 2, 18.1 prativāpaḥ purā yojyo niṣekastadanantaram /
RKDh, 1, 2, 19.2 vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //
Rasataraṅgiṇī
RTar, 2, 40.2 sa nirvāpaḥ smṛtaścāpi niṣekaḥ snapanaṃ ca tat //
Rasārṇavakalpa
RAK, 1, 471.1 niṣeko'yaṃ tridhā pūrvaṃ punaḥ śulvaṃ tridhā tridhā /