Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 30, 2.1 tad etat sarvatodvāram aniṣedhaṃ sāma /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 12.0 antarotsedhaniṣedhau yajñāyajñīyam //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Arthaśāstra
ArthaŚ, 2, 5, 3.1 tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ vā //
Mahābhārata
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 2, 49, 2.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 4, 32, 35.1 svabāhubalasampannā hrīniṣedhā yatavratāḥ /
MBh, 5, 22, 32.1 dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ /
MBh, 5, 25, 5.2 jātāḥ kule anṛśaṃsā vadānyā hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ //
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 124, 3.2 hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 7, 169, 1.3 yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ //
MBh, 9, 9, 54.2 yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam //
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 221, 34.2 yathārthamānārthakarā hrīniṣedhā yatavratāḥ //
Rāmāyaṇa
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Utt., 28, 21.1 teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ /
Bodhicaryāvatāra
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
Daśakumāracarita
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Kirātārjunīya
Kir, 15, 30.2 śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
Saṃvitsiddhi
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 34.1 tanniṣedhe samastasya mithyātvāllokavedayoḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
Yājñavalkyasmṛti
YāSmṛ, 2, 285.1 strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
BhāgPur, 11, 20, 3.2 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam //
Bhāratamañjarī
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 13, 1405.1 niṣedho rativāñchāsu nidhanaṃ kila yoṣitām /
BhāMañj, 13, 1462.1 niṣedhādeva nārīṇāmabhilāṣo vivardhate /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
Kathāsaritsāgara
KSS, 1, 1, 50.1 niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 154.2 bharaṇyādiniṣedhe 'pi tāni kāmyaphalārthinām //
KAM, 1, 156.2 pratyavāyaniṣedhārtham upavāsīta nityaśaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 10.0 pratikūlagṛhabhojananiṣedha eva tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 27.0 pāṭhaṃ sraṣṭā svāpaniṣedhaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.1 ādityapurāṇe pakvānnaniṣedho darśitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 568.0 iti paiṭhīnasivacanaṃ sajātīyeṣvevārvāṅniṣedhaparam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 577.0 vakṣyamāṇena asamānārṣagotrajām ityanenaiva sapiṇḍāyā vivāhaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 594.0 tathā hi tanniṣedhavacanāni gāndharvādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 598.0 tāni ca niṣedhavacanāni yathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 621.0 śiṣṭagarhitatvena tatra niṣedhasmṛtikalpanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 626.0 vidhiniṣedhaparīkṣakaireva tadvivāhakaraṇāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
Tantrasāra
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 4, 238.2 tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ //
TĀ, 4, 247.1 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat /
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 259.1 tanniṣedhastu mantrārthasārvātmyapratipattaye /
TĀ, 4, 262.2 samayādiniṣedhastu mataśāstreṣu kathyate //
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 19, 40.1 tasyāgre paṭhatastasya niṣedhollaṅghanā katham /
Āryāsaptaśatī
Āsapt, 2, 268.2 cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 43.0 atiprasaktiniṣedhas tūktanyāyaḥ //
ĀVDīp zu Ca, Sū., 12, 5, 1.1 kumāraśirā iti bharadvājaviśeṣaṇam ātreyagurubharadvājaniṣedhārtham /
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Vim., 1, 16, 11.0 ayaṃ ca pippalyatiyoganiṣedho'pavādaṃ parityajya jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
Śukasaptati
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 35.0 tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
Haribhaktivilāsa
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 3, 37.3 sarve vidhiniṣedhāḥ syur etayor eva kiṅkarāḥ //
HBhVil, 3, 219.2 alābhe ca niṣedhe vā kāṣṭhānāṃ dantadhāvanam /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 16.0 evāvyayam anyasthānaniṣedhavāci //
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 1, 7.2, 1.0 jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 14, 14.2, 7.0 evāvyayamanyaniṣedhavāci //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 98.2 niṣedhaśca kṛtaḥ pūrvaṃ sarvaṃ satye pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 98, 28.2 dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam //
Sātvatatantra
SātT, 4, 47.1 samāsena mayā proktaṃ niṣedhastambhanaṃ tava /
SātT, 9, 32.3 tasmin hiṃsāniṣedhaṃ ca śrutvā me saṃśayo 'bhavat //
SātT, 9, 34.1 tanniṣedhe kathaṃ śrautaṃ smārtaṃ karma maheśvara /
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //