Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 10, 30.1 tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva /
Carakasaṃhitā
Ca, Sū., 5, 83.2 nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt //
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 5, 96.2 saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam //
Ca, Sū., 21, 32.1 snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam /
Ca, Sū., 21, 49.1 bhavennṝṇāṃ divāsvapnasyāhitasya niṣevaṇāt /
Ca, Sū., 24, 6.1 kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ /
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Sū., 28, 37.1 śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam /
Ca, Śār., 1, 105.1 jñātānāṃ svayamarthānāmahitānāṃ niṣevaṇam /
Ca, Śār., 1, 105.2 paramaunmādikānāṃ ca pratyayānāṃ niṣevaṇam //
Mahābhārata
MBh, 3, 198, 91.2 kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam //
MBh, 12, 189, 20.1 atha vā necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 211, 31.2 kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam //
MBh, 12, 293, 9.2 vimalasya viśuddhasya śuddhānilaniṣevaṇāt //
MBh, 13, 128, 35.2 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam /
MBh, 13, 129, 51.2 sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam //
MBh, 13, 130, 7.1 nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam /
MBh, 13, 130, 7.2 iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam //
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
MBh, 13, 130, 15.1 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam /
MBh, 13, 130, 23.2 samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam //
Manusmṛti
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
Saundarānanda
SaundĀ, 8, 32.2 iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ //
SaundĀ, 13, 14.1 doṣāṇāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 33.1 kraśimā sthavimātyantaviparītaniṣevaṇaiḥ /
AHS, Nidānasthāna, 1, 22.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt //
AHS, Utt., 2, 31.2 snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt //
Liṅgapurāṇa
LiPur, 1, 78, 16.1 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt /
LiPur, 1, 86, 40.2 narake duḥkhamevātra narakāṇāṃ niṣevaṇāt //
Suśrutasaṃhitā
Su, Sū., 45, 52.2 ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt //
Su, Nid., 5, 32.2 auṣadhīnāṃ viśiṣṭānāṃ tapasaśca niṣevaṇāt /
Su, Nid., 7, 5.1 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā /
Su, Śār., 4, 43.1 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam /
Su, Utt., 1, 27.1 śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca /
Su, Utt., 1, 27.2 svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt //
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Viṣṇusmṛti
ViSmṛ, 37, 33.1 madyapastrīniṣevaṇam //
Yājñavalkyasmṛti
YāSmṛ, 3, 239.1 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
YāSmṛ, 3, 241.1 śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 3, 4, 15.2 tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ //
Bhāratamañjarī
BhāMañj, 6, 151.2 mānadambhamadakrodhatyāgo guruniṣevaṇam //
Garuḍapurāṇa
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 146, 23.2 mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt /
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
GarPur, 1, 168, 41.2 apakvaṃ tatra śītāmbupānaṃ vātaniṣevaṇam //
Rasaratnasamuccaya
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
Rasārṇava
RArṇ, 1, 11.2 śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 12.1 ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Haribhaktivilāsa
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
Rasakāmadhenu
RKDh, 1, 5, 17.6 ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 102.2 vṛṣalīgamanaṃ caiva gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 98, 27.1 tadgrāmodyānabhedotthaṃ paradāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 168, 26.2 yāvad vibhīṣaṇamataṃ yāvad dharmaniṣevaṇam /
Sātvatatantra
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //