Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 22, 6.0 deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 7, 99, 1.2 hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.5 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.2 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Chāndogyopaniṣad
ChU, 4, 2, 1.1 tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame /
ChU, 4, 2, 2.1 raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ /
ChU, 4, 2, 3.2 tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 5, 13, 2.1 pravṛtto 'śvatarīratho dāsī niṣkaḥ /
Gopathabrāhmaṇa
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.5 etad anu niṣkasyāntau sametaḥ /
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
Jaiminīyabrāhmaṇa
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 341, 13.0 yathā rājñaḥ pariṣkāraś śāmūlājinaṃ maṇihiraṇyaṃ hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas ta evam eṣa eteṣāṃ sāmnāṃ pariṣkāraḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 9.0 niṣkaṃ pratimuñcan vācayati tejo 'sīti //
KātyŚS, 20, 1, 21.0 adhvaryave ca pratimuktaṃ niṣkam //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 29.0 saptadaśa dadāti saptadaśa hastinaḥ saptadaśa dāsīr niṣkakaṇṭhīḥ saptadaśa gavāṃ śatāni daśa saptadaśāni prakṛtīnāṃ yuktaṃ dakṣiṇānām //
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 4.2 saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni //
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 18, 10, 30.1 niṣkaḥ kavacam ity eke //
ĀpŚS, 19, 2, 3.1 hutāsu vapāsu niṣkam ṛṣabhaṃ sātvarīṃ ca vaḍabāṃ dadāti //
ĀpŚS, 20, 2, 6.1 prāśitavadbhyaś caturaḥ sāhasrān sauvarṇān niṣkān dadāti caturaś cāśvatarīrathān etau ca rukmau //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 7.0 athāsmai niṣkaṃ badhnāty āyuṣyaṃ varcasyam //
Ṛgveda
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 2, 33, 10.1 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam /
ṚV, 4, 37, 4.1 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ /
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 20.0 asamāse niṣkādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 30.0 dvitripūrvān niṣkāt //
Aṣṭādhyāyī, 5, 2, 119.0 śatasahasrāntāc ca niṣkāt //
Mahābhārata
MBh, 1, 67, 3.1 āharāmi tavādyāhaṃ niṣkādīnyajināni ca /
MBh, 1, 110, 36.3 tataścūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca /
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 2, 49, 15.1 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā /
MBh, 2, 54, 2.1 ime niṣkasahasrasya kuṇḍino bharitāḥ śatam /
MBh, 2, 54, 12.3 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 2, 58, 9.3 kuṇḍalāni ca niṣkāśca sarvaṃ cāṅgavibhūṣaṇam /
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 103, 11.1 te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ /
MBh, 3, 222, 44.2 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 4, 17, 12.1 yadi niṣkasahasreṇa yaccānyat sāravad dhanam /
MBh, 4, 17, 18.1 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ /
MBh, 4, 21, 10.2 ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham //
MBh, 4, 36, 39.1 śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te /
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 5, 153, 32.2 vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ //
MBh, 6, 17, 34.2 śvetacchatreṇa niṣkeṇa cāmaravyajanena ca //
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, 55, 103.1 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram /
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 99, 21.2 kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ //
MBh, 7, 16, 26.1 brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak /
MBh, 7, 19, 35.1 cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣvasicarmasu /
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 87, 60.2 snātakānāṃ sahasrasya svarṇaniṣkān adāpayat /
MBh, 7, 91, 26.2 urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram //
MBh, 7, 113, 21.2 tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata //
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 123, 36.1 kaṇṭhasūtrair aṅgadaiśca niṣkair api ca suprabhaiḥ /
MBh, 7, 129, 27.2 aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiścaivāvabhāsitā //
MBh, 7, 138, 17.1 jāmbūnadeṣvābharaṇeṣu caiva niṣkeṣu śuddheṣu śarāvareṣu /
MBh, 7, 150, 8.2 urasā dhārayanniṣkam agnimālāṃ yathācalaḥ //
MBh, 7, 162, 46.1 urasyair maṇibhir niṣkaiścūḍāmaṇibhir eva ca /
MBh, 8, 1, 12.1 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ /
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 27, 5.2 śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām //
MBh, 8, 36, 11.1 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām /
MBh, 8, 68, 29.2 āpīḍakeyūravarāṅgadāni graiveyaniṣkāḥ sasuvarṇasūtrāḥ //
MBh, 11, 16, 22.1 kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām /
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 11, 18, 17.2 raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān //
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 12, 29, 117.1 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ /
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 40, 17.2 tato niṣkasahasreṇa brāhmaṇān svasti vācayat /
MBh, 12, 45, 5.2 sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ //
MBh, 13, 94, 26.2 śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam /
MBh, 13, 105, 11.2 gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca /
MBh, 13, 105, 12.2 tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam /
MBh, 13, 106, 22.2 sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham //
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 14, 91, 7.2 koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām //
Manusmṛti
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 8, 220.2 catuḥsuvarṇān ṣaṇniṣkāñ śatamānaṃ ca rājakam //
ManuS, 8, 284.2 māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ //
Rāmāyaṇa
Rām, Ay, 64, 18.1 rukmaniṣkasahasre dve ṣoḍaśāśvaśatāni ca /
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Yu, 53, 22.1 kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ /
Rām, Yu, 64, 5.1 urogatena niṣkeṇa bhujasthair aṅgadair api /
Divyāvadāna
Divyāv, 6, 68.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 72.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 75.0 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti //
Kumārasaṃbhava
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
Kāmasūtra
KāSū, 1, 2, 24.1 varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ /
Liṅgapurāṇa
LiPur, 2, 28, 79.1 śataniṣkādhikaṃ śreṣṭhaṃ tadardhaṃ madhyamaṃ smṛtam /
LiPur, 2, 28, 83.2 yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 28, 84.2 itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 29, 11.1 udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām /
LiPur, 2, 30, 8.2 triniṣkena suvarṇena pratyekaṃ kārayetkramāt //
LiPur, 2, 31, 3.2 daśaniṣkeṇa tatkāryaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 31, 5.1 śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
LiPur, 2, 33, 1.3 śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam //
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 35, 2.2 niṣkāṇāṃ ca sahasreṇa suvarṇena tu kārayet //
LiPur, 2, 35, 7.1 suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
LiPur, 2, 35, 11.2 dakṣiṇā ca prakartavyā triṃśanniṣkā mahāmate //
LiPur, 2, 37, 3.2 triṃśanniṣkena kartavyaṃ tadardhārdhena vā punaḥ //
LiPur, 2, 37, 4.1 pañcaniṣkeṇa kartavyaṃ tadardhārdhena vā punaḥ /
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 37, 10.1 rajatena tu kartavyāḥ khurā niṣkadvayena tu /
LiPur, 2, 37, 16.1 dakṣiṇā ca pradātavyā pañcaniṣkeṇa bhūṣaṇam //
LiPur, 2, 38, 4.2 daśaniṣkaṃ tadardhaṃ vā tasyārdhārdham athāpi vā //
LiPur, 2, 38, 5.1 yathāvibhavavistāraṃ niṣkamātramathāpi vā /
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 39, 7.2 yathāvibhavavistāraṃ pañcaniṣkam athāpi vā //
LiPur, 2, 42, 2.2 sahasraniṣkamātreṇa tadardhenāpi kārayet //
LiPur, 2, 43, 9.2 pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam //
LiPur, 2, 43, 10.1 daśaniṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak /
Matsyapurāṇa
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā /
MPur, 77, 11.2 daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ //
Viṣṇupurāṇa
ViPur, 5, 28, 13.1 sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ /
ViPur, 5, 28, 14.1 tato daśasahasrāṇi niṣkāṇāṃ paṇamādade /
ViPur, 5, 28, 18.1 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ /
Viṣṇusmṛti
ViSmṛ, 4, 10.1 catuḥsuvarṇako niṣkaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 366.2 niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 3, 23, 31.2 niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram //
BhāgPur, 4, 3, 6.2 vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ //
BhāgPur, 8, 8, 8.1 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ /
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
Hitopadeśa
Hitop, 3, 125.10 yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām /
Rasamañjarī
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
RMañj, 6, 93.1 bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam /
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 144.2 caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /
RMañj, 6, 212.0 rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //
RMañj, 6, 212.0 rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //
RMañj, 6, 219.1 niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /
RMañj, 6, 220.1 palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /
RMañj, 6, 259.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
RMañj, 6, 267.1 dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /
RMañj, 6, 269.1 niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /
RMañj, 6, 270.3 niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
RMañj, 6, 308.1 mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /
RMañj, 6, 335.1 ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
RMañj, 7, 7.1 niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RMañj, 7, 21.2 mardayet kṣālayed amlaiścaturniṣkapramāṇakam //
Rasaprakāśasudhākara
RPSudh, 6, 72.1 varāṭikā yā tu sārdhaniṣkapramāṇikā /
RPSudh, 8, 3.1 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte /
RPSudh, 8, 10.2 niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham //
RPSudh, 11, 114.0 śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret //
Rasaratnasamuccaya
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 138.1 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RRS, 3, 138.1 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 201.2 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RRS, 6, 17.1 niṣkatrayaṃ hemapattraṃ rasendraṃ navaniṣkakam /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 7.2 syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam //
RRS, 12, 70.1 vajravaikrāntayor bhasma pratyekaṃ niṣkasammitam /
RRS, 12, 70.2 śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu //
RRS, 12, 70.2 śṛṅgīviṣaṃ dviniṣkaṃ ca triniṣkaṃ cūlikāpaṭu //
RRS, 12, 71.1 pañcaniṣko'gnijāraśca sarvamekatra melayet /
RRS, 12, 96.1 kuryāddhi niṣkamānena vaṭikā sā niyacchati /
RRS, 12, 107.1 nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
RRS, 12, 107.2 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet //
RRS, 13, 28.2 niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā //
RRS, 13, 42.1 sampūryāloḍayet kṣaudre bhakṣyo niṣkadvayaṃ dvayam /
RRS, 13, 46.2 bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye //
RRS, 14, 18.1 śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
RRS, 14, 18.1 śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 20.1 śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
RRS, 14, 21.1 niṣkārdhaṃ gandhakāttrīṇi cūrṇīkṛtya vinikṣipet /
RRS, 14, 23.1 dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
RRS, 14, 23.1 dviniṣkaṃ bhasma sūtasya niṣkaikaṃ svarṇabhasmakam /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 26.0 svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 47.1 śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
RRS, 14, 47.1 śaṃkhasya valayaṃ niṣkaṃ caturniṣkaṃ varāṭikāḥ /
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
RRS, 14, 55.1 sūtaṃ ca niṣkaṃ samabhāgatutthaṃ gandhopalau dvau caturo varāṭān /
RRS, 14, 56.2 saṃsṛjet tat pṛthaṅniṣkān prāṇanāthāhvayoditaḥ //
RRS, 14, 58.2 ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam //
RRS, 14, 58.2 ṣaṇniṣkasūtaṃ gandhāśmanyaṣṭaniṣke praveśitam //
RRS, 14, 59.2 kramād dvitricaturniṣkaṃ mṛtāyaḥ sīsabhāskaram //
RRS, 14, 60.2 dvau niṣkau nīlavaṭakavyomāyaskāntatālakāt //
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
RRS, 14, 68.2 niṣkaṃ viṣasya dvau tīkṣṇātkarṣāṃśaṃ gandhamauktikāt //
RRS, 14, 74.1 rajanīśaṅkhapūgaṃ ca niṣkaikaṃ vāntināśanam /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 42.3 raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 101.2 niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam //
RRS, 16, 113.2 sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam //
RRS, 16, 113.2 sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam //
RRS, 16, 125.1 sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /
RRS, 16, 125.1 sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā /
RRS, 16, 125.2 pādonaniṣkamānā ca kaniṣṭhātra varāṭikā //
RRS, 16, 145.2 dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet /
RRS, 16, 158.2 niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye //
RRS, 17, 12.1 tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm /
RRS, 22, 5.2 ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam //
Rasaratnākara
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, Ras.kh., 2, 22.2 niṣkaikaikaṃ varṣamātraṃ śilāvīro mahārasaḥ //
RRĀ, Ras.kh., 2, 36.1 dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam /
RRĀ, Ras.kh., 2, 51.1 dinaikaṃ madhunā pacyān niṣkaikaṃ madhunā lihet /
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 79.1 tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet /
RRĀ, Ras.kh., 2, 127.2 piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham //
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 37.1 pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam /
RRĀ, Ras.kh., 3, 41.1 niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
RRĀ, Ras.kh., 3, 41.1 niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 95.1 bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
RRĀ, Ras.kh., 3, 102.1 caturniṣkamitā kāryā vaṭikā śoṣayettataḥ /
RRĀ, Ras.kh., 3, 104.1 tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam /
RRĀ, Ras.kh., 4, 13.1 madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ /
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 35.2 niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 35.2 niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 6, 10.1 chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 15.1 niṣkaikaṃ bhakṣayennityaṃ raso'yaṃ madaneśvaraḥ /
RRĀ, Ras.kh., 6, 20.1 khādenniṣkadvayaṃ nityaṃ drāvayedvanitāśatam /
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 32.1 niṣkamātraṃ sadā khādedraso'yaṃ madavardhanaḥ /
RRĀ, Ras.kh., 6, 34.2 raupyabhasma caturniṣkaṃ sarvaṃ pañcāmṛtairdinam //
RRĀ, Ras.kh., 6, 41.2 niṣkamātraṃ sadā khādedraso'yaṃ kāmanāyakaḥ //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 82.1 svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 7, 3.1 tatkṣiped viṣakandasya garbhe niṣkacatuṣṭayam /
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, Ras.kh., 8, 3.2 tadguggulusamaṃ gandhaṃ niṣkaikaṃ bhakṣayetsadā //
RRĀ, V.kh., 1, 28.2 niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //
RRĀ, V.kh., 4, 2.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 2.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 17.2 śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //
RRĀ, V.kh., 4, 25.1 tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
RRĀ, V.kh., 5, 31.1 niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
RRĀ, V.kh., 5, 31.2 ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam //
RRĀ, V.kh., 5, 32.2 niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //
RRĀ, V.kh., 5, 33.1 ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 6, 33.2 bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //
RRĀ, V.kh., 8, 129.1 ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 16, 113.1 śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
RRĀ, V.kh., 16, 113.1 śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 58.1 āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 19, 93.1 niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /
RRĀ, V.kh., 19, 97.2 navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //
RRĀ, V.kh., 19, 98.2 tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //
RRĀ, V.kh., 19, 106.2 sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //
RRĀ, V.kh., 19, 107.2 niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet //
RRĀ, V.kh., 19, 125.2 prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //
RRĀ, V.kh., 19, 129.1 jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
RRĀ, V.kh., 20, 101.1 pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 20, 125.2 niṣkamekaṃ bhavedyāvattāvanmardyaṃ kṣipan kṣipan //
Rasendracintāmaṇi
RCint, 5, 21.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RCint, 5, 21.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCint, 8, 16.1 niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RCint, 8, 54.2 niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 4, 61.1 daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 99.1 sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
RCūM, 11, 99.1 sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCūM, 13, 30.2 mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 172.1 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
Rasendrasārasaṃgraha
RSS, 1, 220.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
RSS, 1, 220.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
RSS, 1, 221.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
Rasādhyāya
RAdhy, 1, 62.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
Rasārṇava
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 6, 61.1 sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /
RArṇ, 6, 62.2 mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 12, 361.1 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 15, 40.1 niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /
Rājanighaṇṭu
RājNigh, 13, 10.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Ānandakanda
ĀK, 1, 2, 19.1 gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
ĀK, 1, 2, 133.1 navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ /
ĀK, 1, 4, 78.2 pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam //
ĀK, 1, 4, 79.2 garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ //
ĀK, 1, 4, 89.2 daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam //
ĀK, 1, 4, 91.1 vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ /
ĀK, 1, 4, 95.1 pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca /
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 159.1 gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā /
ĀK, 1, 4, 360.2 taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 6, 9.1 niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
ĀK, 1, 6, 9.1 niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam /
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 58.2 piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari //
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 7, 167.1 śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 9, 109.1 tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt /
ĀK, 1, 9, 109.2 aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane //
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 14, 38.2 tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam //
ĀK, 1, 14, 39.2 majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam //
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 10.2 niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam //
ĀK, 1, 15, 121.1 guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam /
ĀK, 1, 15, 121.2 dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet //
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 130.1 niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 309.2 lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet //
ĀK, 1, 15, 351.2 tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt //
ĀK, 1, 15, 351.2 tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt //
ĀK, 1, 15, 378.1 svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam /
ĀK, 1, 15, 378.1 svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 405.2 niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ //
ĀK, 1, 15, 418.1 niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
ĀK, 1, 15, 418.1 niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 16, 20.1 ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
ĀK, 1, 16, 20.1 ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
ĀK, 1, 16, 20.1 ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca /
ĀK, 1, 16, 63.1 harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam /
ĀK, 1, 19, 70.1 pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ /
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 23, 133.2 suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ //
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 165.1 śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet /
ĀK, 1, 23, 165.2 niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet //
ĀK, 1, 23, 167.2 niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ //
ĀK, 1, 23, 182.1 saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 560.2 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 1, 24, 204.2 tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
ĀK, 1, 25, 59.1 daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 2, 1, 306.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
ĀK, 2, 1, 306.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
ĀK, 2, 2, 3.2 āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma //
ĀK, 2, 7, 56.2 pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam //
ĀK, 2, 7, 66.2 niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 66.2 niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet //
ĀK, 2, 7, 69.2 śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet //
ĀK, 2, 7, 69.2 śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 43.1 aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /
ŚdhSaṃh, 2, 12, 136.2 nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 161.2 saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //
ŚdhSaṃh, 2, 12, 179.1 māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 203.2 niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //
ŚdhSaṃh, 2, 12, 206.1 niṣkamātro harenmehānmehabaddho raso mahān /
ŚdhSaṃh, 2, 12, 207.1 palataṇḍulatoyena ghṛtaniṣkadvayena ca /
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 214.2 niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 28.3 daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 nistvak tvacārahitaṃ jaipālaṃ daśaniṣkaṃ daśaṭaṅkaṃ maricaṃ pippalīmūlaṃ pāradaṃ gandhamūrchitaṃ pratiniṣkaṃ pratyekaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 3.1 elā bṛhadelā niṣkadvayaṃ ṭaṅkadvayaṃ bhakṣyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 māhiṣājyena mahiṣīghṛtena niṣkārdhaṃ ṭaṅkārdhaṃ bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 3.0 dviniṣkaṃ ṭaṅkam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 2.2 jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca gairikam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //
Mugdhāvabodhinī
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 2.0 niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 2.0 niṣkārdhatulyānniṣkārdharūpabhāgamitād ityarthaḥ //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 7.2, 5.0 niṣkārdhetyupalakṣaṇaṃ gṛhītakiṃcinmānasya //
Rasasaṃketakalikā
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
RSK, 5, 11.1 guḍūcikā śālmalikā kaṣāyair niṣkārdhamānā madhunā tataśca /
Rasārṇavakalpa
RAK, 1, 184.1 snuhīkṣīraṃ samādāya niṣkārdhaṃ hemaṃ dhmāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 14.0 saptadaśa yānāni yuktāni rathān hastino niṣkān dundubhīn //
ŚāṅkhŚS, 16, 1, 6.0 athāsmā adhvaryur niṣkaṃ pratimuñcati //