Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.5 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.2 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
Gopathabrāhmaṇa
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 9.0 niṣkaṃ pratimuñcan vācayati tejo 'sīti //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 7.0 athāsmai niṣkaṃ badhnāty āyuṣyaṃ varcasyam //
Ṛgveda
ṚV, 2, 33, 10.1 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam /
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ /
Mahābhārata
MBh, 12, 45, 5.2 sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ //
Liṅgapurāṇa
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 39, 7.2 yathāvibhavavistāraṃ pañcaniṣkam athāpi vā //
LiPur, 2, 43, 9.2 pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam //
Rasamañjarī
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
RMañj, 6, 335.1 ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
RMañj, 7, 7.1 niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
Rasaratnasamuccaya
RRS, 12, 107.1 nistvagjepālajaṃ bījaṃ daśaniṣkaṃ pracūrṇayet /
RRS, 14, 18.1 śaṅkhasya valayānniṣkaṃ caturniṣkaṃ varāṭakam /
RRS, 14, 26.0 svayamagnirasaṃ khādettriniṣkaṃ rājayakṣmanut //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
Rasaratnākara
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 3, 37.1 pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam /
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 82.1 svayamagnirasaṃ cātra triniṣkaṃ bhakṣayetsadā /
RRĀ, V.kh., 8, 129.1 ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 19, 98.2 tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam //
Rasendracintāmaṇi
RCint, 5, 21.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
Rasārṇava
RArṇ, 12, 362.1 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /
RArṇ, 15, 40.1 niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /
Ānandakanda
ĀK, 1, 4, 78.2 pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam //
ĀK, 1, 4, 95.1 pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca /
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 351.2 tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt //
ĀK, 1, 15, 351.2 tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt //
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 19, 70.2 yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā //
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 2, 7, 69.2 śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 136.2 nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //