Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda
Bhāgavatapurāṇa
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
Atharvaveda (Paippalāda)
AVP, 1, 64, 1.1 ni te padaṃ pade mama ni cittam etu niṣkṛtam /
Jaiminīyabrāhmaṇa
JB, 1, 96, 6.0 gacchann indrasya niṣkṛtam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 3.2 gṛhaṃ somasya gacchataṃ gacchad indrasya niṣkṛtam //
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 3, 5.15 sūryasyaikā carati niṣkṛteṣu gharmasyaikā savitaikāṃ niyacchatu svāhā /
Taittirīyasaṃhitā
TS, 1, 3, 4, 4.1 devānām eti niṣkṛtam ṛtasya yonim āsadam /
Ṛgveda
ṚV, 1, 2, 6.1 vāyav indraś ca sunvata ā yātam upa niṣkṛtam /
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 3, 62, 13.1 somo jigāti gātuvid devānām eti niṣkṛtam /
ṚV, 5, 67, 1.1 baᄆ itthā deva niṣkṛtam ādityā yajatam bṛhat /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 9, 13, 1.2 vāyor indrasya niṣkṛtam //
ṚV, 9, 15, 1.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 61, 25.2 gacchann indrasya niṣkṛtam //
ṚV, 9, 64, 15.1 punāno devavītaya indrasya yāhi niṣkṛtam /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 71, 2.2 jahāti vavrim pitur eti niṣkṛtam upaprutaṃ kṛṇute nirṇijaṃ tanā //
ṚV, 9, 78, 1.2 gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam //
ṚV, 9, 86, 7.1 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam /
ṚV, 9, 86, 16.1 pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram /
ṚV, 9, 86, 32.2 nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam //
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 101, 16.2 kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam //
ṚV, 9, 107, 22.2 devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi //
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 65, 6.1 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
Haribhaktivilāsa
HBhVil, 2, 115.2 iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam /
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //