Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 9, 19.2 svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 27.2 kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 180.2 patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 210.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /