Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Tantrasāra
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 35, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 6.2 yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ //
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma vā asi //
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma vā asi //
AVŚ, 6, 27, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
AVŚ, 6, 49, 3.2 ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ //
AVŚ, 18, 4, 60.1 pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 15.3 ṛṣayo niṣkṛtiṃ tasya prāhur vaiśvānaraṃ haviḥ //
BaudhDhS, 2, 1, 6.3 ṛṣayo niṣkṛtiṃ tasya vadanty amatipūrvake /
BaudhDhS, 2, 1, 6.4 matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 43, 11.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 12.0 yad evaitat samidham abhyādadhāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 17.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 23.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 30.0 tasya kā niṣkṛtir iti //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 44, 8.0 tasya kā niṣkṛtir iti //
JB, 1, 44, 9.0 yad evaitat srucā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 51, 7.0 kurvīta haiva niṣkṛtim api heṣṭyā yajeta //
Kauśikasūtra
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
Kāṭhakasaṃhitā
KS, 6, 3, 44.0 āpo vai yajñasya niṣkṛtiḥ //
KS, 19, 7, 29.0 saiva tato yajñasya niṣkṛtiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 9.0 āpo niṣkṛtiḥ //
MS, 1, 8, 3, 18.0 niṣkṛtir evaiṣā prāyaścittiḥ //
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
Taittirīyasaṃhitā
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yā yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 2, 26.0 yaddhiraṇyaśalkaiḥ prokṣati yajñasya niṣkṛtyai //
TS, 6, 4, 9, 10.0 yad āśvino gṛhyate yajñasya niṣkṛtyai //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 2.0 agnihotraṃ sāyaṃprātar gṛhāṇāṃ niṣkṛtim apaśyann iti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.7 niṣkṛtyai svāhā /
VārŚS, 1, 3, 7, 20.8 niṣkṛtyai duriṣṭyai svāhā /
Ṛgveda
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 165, 1.2 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
Ṛgvedakhilāni
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 55.2 nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ //
Mahābhārata
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 73, 30.2 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama /
MBh, 1, 91, 18.3 yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage //
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 9.2 niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca //
MBh, 1, 188, 22.122 gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 3, 110, 24.2 kupitāstava rājendra brāhmaṇā niṣkṛtiṃ cara //
MBh, 3, 110, 27.1 etacchrutvā vaco rājan kṛtvā niṣkṛtim ātmanaḥ /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 4, 32, 13.2 bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ //
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 157, 7.3 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim //
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 35, 30.1 striyastathāpacāriṇyo niṣkṛtiḥ syād adūṣikā /
MBh, 12, 98, 7.2 tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ //
MBh, 12, 109, 27.2 caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ //
MBh, 12, 145, 18.2 goghneṣvapi bhaved asminniṣkṛtiḥ pāpakarmaṇaḥ /
MBh, 12, 145, 18.3 niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 264, 16.2 tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 80, 21.2 pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ //
MBh, 14, 82, 8.2 adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā //
Manusmṛti
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 8, 150.2 tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 9, 19.2 svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 27.2 kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 180.1 eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
ManuS, 11, 180.2 patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ //
ManuS, 11, 210.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
Rāmāyaṇa
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Bodhicaryāvatāra
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 389.1 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam /
Harivaṃśa
HV, 10, 11.2 kulasya niṣkṛtis tāta kṛtā sā vai bhaved iti //
Kātyāyanasmṛti
KātySmṛ, 1, 952.1 niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 2, 16, 38.2 na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ //
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 32, 18.1 patitaiḥ samprayuktānāmatha vakṣyāmi niṣkṛtim /
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 32, 30.3 saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā //
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 92.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi //
Liṅgapurāṇa
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
Matsyapurāṇa
MPur, 27, 30.2 manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 71, 1.3 tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara //
Viṣṇupurāṇa
ViPur, 2, 13, 35.2 mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
ViPur, 3, 9, 7.2 gārhasthyamāvasetprājño niṣpannaguruniṣkṛtiḥ //
ViPur, 3, 18, 47.2 bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī //
ViPur, 5, 30, 41.1 avaśyamasya devendro niṣkṛtiṃ kṛṣṇa yāsyati /
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
Viṣṇusmṛti
ViSmṛ, 34, 2.2 na hyanyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana //
ViSmṛ, 51, 60.2 vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim //
ViSmṛ, 54, 34.1 anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
Bhāratamañjarī
BhāMañj, 13, 176.2 dānaistīrthābhiṣekaiśca pāpānāmasti niṣkṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 22, 9.1 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Kathāsaritsāgara
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 57.0 atha samayaniṣkṛtiḥ //
TantraS, Viṃśam āhnikam, 60.0 iti samayaniṣkṛtividhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 59.2 brahmann evaṃvidhasyāpi niṣkṛtiś ced vada prabho //
GokPurS, 3, 60.2 niṣkṛtiṃ sampravakṣyāmi tīvrataptasya te adhunā /
GokPurS, 3, 62.2 bho rājan tava pāpasya yadi niṣkṛtim icchasi //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 9, 65.1 tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
ParDhSmṛti, 6, 31.1 brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ /
ParDhSmṛti, 6, 45.1 jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca /
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 10, 1.1 cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim /
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
ParDhSmṛti, 11, 26.2 brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
Sātvatatantra
SātT, 7, 54.1 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet /
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
SātT, 7, 57.2 na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret //
SātT, 9, 55.2 viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ //