Occurrences

Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 25.0 atītya niṣkramaṇam //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 5, 5.0 samanvārabdhaniṣkramaṇādi karoti mādhyandinavat //
Mānavagṛhyasūtra
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 7.1 pūrveṇa dvāreṇa dakṣiṇā yathetaṃ niṣkramaṇam //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 19.0 tāsāṃ niṣkramaṇapraveśane dvitīyo grāme 'rthaḥ //
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā //
Carakasaṃhitā
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 14, 19, 38.3 nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak //
Manusmṛti
ManuS, 2, 34.1 caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 20.1 niṣkramaṇaṃ praveśanamityākāśasya liṅgam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
Kāmasūtra
KāSū, 4, 2, 32.1 yatastu svecchayā punar api niṣkramaṇaṃ nirguṇo 'yam iti tadā anyaṃ kāṅkṣed iti bābhravīyāḥ //
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
Kūrmapurāṇa
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
Suśrutasaṃhitā
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
Viṣṇupurāṇa
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
Garuḍapurāṇa
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 140.2 caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Tantrāloka
TĀ, 19, 29.1 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 146.2, 5.0 naiṣkramyaṃ saṃsāraniṣkramaṇecchā //
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //