Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 1, 19, 3.1 yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṁ abhidāsati /
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
AVŚ, 6, 6, 3.1 yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 20, 32.0 niṣṭyaṃ nakṣatram //
Vaitānasūtra
VaitS, 8, 2, 7.1 atirātrāṇāṃ sarvastomayor mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
VaitS, 8, 3, 12.1 sarveṣu mā bhūma niṣṭyā iva vidhuṃ dadrāṇaṃ salilasya pṛṣṭha iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.2 idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
Ṛgveda
ṚV, 6, 75, 19.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 10, 133, 5.1 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 37.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.1 yo no dūre dveṣṭi yo no 'nti samāno niṣṭyo 'raṇaścid agne /