Occurrences

Gautamadharmasūtra
Mahābhārata
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasādhyāya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Mahābhārata
MBh, 1, 138, 28.3 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā /
MBh, 12, 212, 3.1 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama /
MBh, 12, 221, 83.2 tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
Bodhicaryāvatāra
BoCA, 3, 21.1 evamākāśaniṣṭhasya sattvadhātoranekadhā /
Kūrmapurāṇa
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 1, 27, 23.2 dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ //
KūPur, 1, 27, 23.2 dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 65, 109.2 lambitoṣṭhaś ca niṣṭhaś ca mahāmāyaḥ payonidhiḥ //
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 75, 15.1 yadā samarase niṣṭho yogī dhyānena paśyati /
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 105.1 tasmātsadābhyasejjñānaṃ tanniṣṭhastatparāyaṇaḥ /
LiPur, 1, 86, 145.2 yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā //
LiPur, 1, 86, 147.1 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ /
LiPur, 1, 86, 147.2 sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ //
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 89, 49.1 yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā /
Matsyapurāṇa
MPur, 48, 52.2 manasaiva samādadhyau tanniṣṭhastatparo hi saḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
Saṃvitsiddhi
SaṃSi, 1, 10.2 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
SaṃSi, 1, 55.1 vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā /
SaṃSi, 1, 182.1 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā /
Viṣṇupurāṇa
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 3.2 pratyabdamāsavāsaravibhaktasukhaduḥkhaniṣṭhasya //
Abhidhānacintāmaṇi
AbhCint, 1, 67.2 mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 11.2 duḥkhodarkās tamoniṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ //
BhāgPur, 11, 18, 28.1 jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ /
BhāgPur, 11, 19, 26.2 rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam //
BhāgPur, 11, 21, 32.1 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ /
Bhāratamañjarī
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 124, 20.1 bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
Kathāsaritsāgara
KSS, 2, 4, 142.2 adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ //
Rasādhyāya
RAdhy, 1, 473.1 taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 5, 29.0 abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 9, 11.2 nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham //
Ānandakanda
ĀK, 1, 23, 416.1 niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 10.1, 4.0 svapnasya bhedaniṣṭhasya vikalpaughasya darśanam //
Haribhaktivilāsa
HBhVil, 1, 4.1 jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra /
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
Sātvatatantra
SātT, 3, 42.1 ataḥ sātvatatantrajñā bhaktiniṣṭhā vilakṣaṇāḥ /
SātT, 4, 8.1 maddhyānaniṣṭhān matprāṇān madyaśaḥśravaṇotsukān /
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 46.2 bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama //
SātT, 4, 53.1 nirguṇā bhaktiniṣṭhena kāryā bhūtadayā sadā /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 5, 50.1 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī /
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /