Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 9.1 sa eṣa ātmayajña ātmaniṣṭha ātmapratiṣṭha ātmānaṃ kṣemaṃ nayatīti vijñāyate //
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
Chāndogyopaniṣad
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.5 niṣṭhāṃ bhagavo vijijñāsa iti //
Gautamadharmasūtra
GautDhS, 2, 2, 25.1 vipratipattau traividyavṛddhebhyaḥ pratyavahṛtya niṣṭhāṃ gamayet //
Jaiminīyabrāhmaṇa
JB, 1, 267, 7.0 anuṣṭubhā niṣṭhāṃ gacchati hrasīyasaiva chandasā //
JB, 1, 267, 9.0 pañcamyā niṣṭhāṃ gacchati //
JB, 1, 267, 11.0 anuṣṭubhā vācā niṣṭhāṃ gacchati //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 12.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaṇiṣṭham //
MuṇḍU, 3, 2, 10.2 kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.6 yuvā kaviḥ puruniṣṭhaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 23.0 sā niṣṭhā //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 29, 11.0 sā niṣṭhā yā vidyā strīṣu śūdreṣu ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
Ṛgveda
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
Aṣṭasāhasrikā
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 26.1 ktaktavatū niṣṭhā //
Aṣṭādhyāyī, 1, 2, 19.0 niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ //
Aṣṭādhyāyī, 2, 3, 69.0 na lokāvyayaniṣṭhākhalarthatṛnām //
Aṣṭādhyāyī, 6, 1, 22.0 sphāyaḥ sphī niṣṭhāyām //
Aṣṭādhyāyī, 6, 1, 205.0 niṣṭhā ca dvyaj anāt //
Aṣṭādhyāyī, 6, 2, 46.0 karmadhāraye 'niṣṭhā //
Aṣṭādhyāyī, 6, 2, 110.0 niṣṭhopasargapūrvam anyatarasyām //
Aṣṭādhyāyī, 6, 2, 169.0 niṣṭhopamānād anyatarasyām //
Aṣṭādhyāyī, 6, 4, 52.0 niṣṭhāyāṃ seṭi //
Aṣṭādhyāyī, 6, 4, 60.0 niṣṭhāyām aṇyadarthe //
Aṣṭādhyāyī, 6, 4, 95.0 hlādo niṣṭhāyām //
Aṣṭādhyāyī, 7, 2, 14.0 śvīdito niṣṭhāyām //
Aṣṭādhyāyī, 7, 2, 47.0 iṇ niṣṭhāyām //
Aṣṭādhyāyī, 7, 2, 50.0 kliśaḥ ktvāniṣṭhayoḥ //
Aṣṭādhyāyī, 8, 2, 42.0 radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ //
Aṣṭādhyāyī, 8, 3, 73.0 veḥ skander aniṣṭhāyām //
Buddhacarita
BCar, 3, 61.1 iyaṃ ca niṣṭhā niyatā prajānāṃ pramādyati tyaktabhayaśca lokaḥ /
Carakasaṃhitā
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Vim., 8, 134.1 pravṛttinivṛttilakṣaṇasaṃyoge tu gurulāghavaṃ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām /
Ca, Śār., 5, 26.2 vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā //
Ca, Cik., 1, 56.2 brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Lalitavistara
LalVis, 3, 46.2 obhāsito bhoti sadevabhāgo ābhāya tasyāḥ śubhakarmaniṣṭhayā //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
Mahābhārata
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 85, 15.1 sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 165, 9.4 niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 5, 5, 10.2 niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani //
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 5, 17.1 tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ /
MBh, 6, BhaGī 17, 1.3 teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ //
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya yā parā //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 7, 54, 12.2 sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā //
MBh, 7, 149, 35.3 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ //
MBh, 7, 158, 59.2 prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 8, 22, 19.3 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 64, 25.2 pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ //
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 12, 10, 19.1 kathaṃ tasmāt samutpannastanniṣṭhas tadupāśrayaḥ /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 20, 6.1 karmaniṣṭhāṃstu budhyethāstaponiṣṭhāṃśca bhārata /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 84, 51.2 niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam //
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā /
MBh, 12, 205, 1.3 teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate //
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 222, 7.1 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 261, 5.2 yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ /
MBh, 12, 262, 6.2 jñānaniṣṭhāstriśuklāśca sarvabhūtahite ratāḥ //
MBh, 12, 262, 34.2 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ /
MBh, 12, 262, 34.3 āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 293, 48.1 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate /
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 39.1 jñānaniṣṭhāṃ vadantyeke mokṣaśāstravido janāḥ /
MBh, 12, 308, 39.2 karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ //
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 12, 309, 90.2 svakarmaniṣṭhāphalasākṣikeṇa bhūtāni kālaḥ pacati prasahya //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 314, 32.1 vedeṣu niṣṭhāṃ samprāpya sāṅgeṣvatitapasvinaḥ /
MBh, 12, 335, 83.1 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ /
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 337, 64.1 yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ /
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 13, 6, 13.1 tathā svargaśca bhogaśca niṣṭhā yā ca manīṣitā /
MBh, 13, 16, 32.1 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām /
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 16, 64.1 jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 27, 77.1 tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ /
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 46.2 bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām //
MBh, 13, 44, 53.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
MBh, 13, 61, 46.1 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca /
MBh, 13, 68, 19.1 vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya /
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 43.1 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca /
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 43.2 taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata //
MBh, 13, 90, 44.1 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata /
MBh, 14, 20, 26.2 tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ //
MBh, 14, 22, 12.2 na niṣṭhām adhigacchanti buddhistām adhigacchati //
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
Manusmṛti
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 134.1 jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare /
ManuS, 3, 134.2 tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare //
ManuS, 3, 134.2 tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare //
ManuS, 3, 135.1 jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ /
ManuS, 8, 227.2 teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
Rāmāyaṇa
Rām, Ār, 4, 18.2 niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati //
Saundarānanda
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //
Amarakośa
AKośa, 1, 219.1 attikā bhaginī jyeṣṭhā niṣṭhānirvahaṇe same /
Bodhicaryāvatāra
BoCA, 8, 178.1 bhasmaniṣṭhāvasāno'yaṃ niśceṣṭānyena cālyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 124.2 rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ //
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 25, 52.2 nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat //
Daśakumāracarita
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
Divyāvadāna
Divyāv, 2, 470.0 sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ //
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Gaṇakārikā
GaṇaKār, 1, 5.1 vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī /
Harivaṃśa
HV, 10, 7.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
Kirātārjunīya
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 26.1, 1.1 ktaś ca ktavatuś ca ktaktavatū pratyayau niṣṭhāsañjñau bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 26.1, 1.8 niṣṭhāpradeśāḥ śvīdito niṣṭhāyām ityevamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 26.1, 1.8 niṣṭhāpradeśāḥ śvīdito niṣṭhāyām ityevamādayaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 52.1 tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 1, 90.1 tasmāt sarvaprayatnena tanniṣṭhastatparāyaṇaḥ /
KūPur, 1, 1, 114.3 brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām //
KūPur, 1, 2, 30.2 sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
KūPur, 1, 11, 166.1 niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
KūPur, 1, 11, 272.2 śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī //
KūPur, 1, 11, 296.1 tadbuddhayastadātmānas tanniṣṭhās tatparāyaṇāḥ /
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 19, 69.1 brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ /
KūPur, 1, 50, 24.1 avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ /
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 9, 15.2 vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ //
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 14, 86.2 adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ //
KūPur, 2, 15, 37.1 tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
KūPur, 2, 21, 14.1 jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
KūPur, 2, 28, 27.1 vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
KūPur, 2, 29, 1.2 evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
KūPur, 2, 29, 37.1 dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
KūPur, 2, 31, 35.1 yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
Liṅgapurāṇa
LiPur, 1, 9, 67.2 yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ //
LiPur, 1, 24, 134.2 bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ //
LiPur, 1, 24, 148.1 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ /
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 66, 4.1 pāṇigrahaṇamantreṣu niṣṭhām aprāpiteṣviha /
LiPur, 1, 71, 118.2 teṣāmadharmaniṣṭhānāṃ daityānāṃ devasattamāḥ //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 1, 98, 148.1 satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ /
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 45, 83.1 ekaṃ vā yoganirataṃ bhasmaniṣṭhaṃ jitendriyam /
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //
LiPur, 2, 55, 33.3 yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā //
Matsyapurāṇa
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 145, 34.1 śiṣer dhātośca niṣṭhāntācchiṣṭaśabdaṃ pracakṣate /
MPur, 155, 27.2 no cetpatiṣye śikharāttaponiṣṭhe tvayojjhitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 311.0 tasmāt sādhyasādhananiṣṭhāsv apyaviśeṣaḥ //
PABh zu PāśupSūtra, 1, 15, 10.0 upaspṛśyeti niṣṭhā //
PABh zu PāśupSūtra, 1, 15, 12.0 tad ucyate sākāṅkṣatvān niṣṭhāśabdasya prāṇāyāmaḥ kartavyaḥ //
PABh zu PāśupSūtra, 1, 16, 20.0 tvā iti karmaniṣṭhāyām //
PABh zu PāśupSūtra, 1, 20, 23.0 atrāha kiṃ prayojananiṣṭhaṃ tantram //
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 26, 6.0 tataś ca kaivalyādyāḥ sarvaniṣṭhā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 4, 19, 10.0 tvā iti vidhikarmaṇorniṣṭhā //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 37, 3.0 vā iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā //
PABh zu PāśupSūtra, 5, 39, 7.0 aparijñānān nāsmākaṃ yoganiṣṭhaṃ tantram //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 10.0 sarvasya sādhakavyāpārasyātyantoparamo niṣṭhā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 11.0 tadupalakṣitāvasthā niṣṭhāvasthety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 17.0 niṣṭhā caiveha pañcamī iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 45.1 iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 153.0 atigatisāyujyasthitiśabdā niṣṭhāyogaparyāyāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Viṣṇupurāṇa
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 24, 140.1 yayātinahuṣādyāṃśca jñātvā niṣṭhām upāgatān /
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
Yājñavalkyasmṛti
YāSmṛ, 1, 221.1 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
YāSmṛ, 1, 221.1 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
YāSmṛ, 3, 205.1 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 227.1 śaṅkāniṣṭhotprekṣaṇaṃ syāccāpalaṃ tvanavasthitiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 3, 9, 38.2 yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 4, 24, 29.1 svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām /
BhāgPur, 11, 3, 34.3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ //
BhāgPur, 11, 5, 1.3 teṣām aśāntakāmānāṃ kā niṣṭhāvijitātmanām //
BhāgPur, 11, 11, 43.1 vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā /
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
BhāgPur, 11, 17, 18.1 āstikyaṃ dānaniṣṭhā ca adambho brahmasevanam /
BhāgPur, 11, 18, 22.1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā /
BhāgPur, 11, 20, 26.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 21, 2.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
Bhāratamañjarī
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 6, 56.2 niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ //
BhāMañj, 6, 89.1 jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ /
BhāMañj, 8, 154.1 tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 13, 846.1 satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām /
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1752.1 so 'vadadbrahmaniṣṭhānāṃ brāhmaṇānāṃ bhayātkila /
Garuḍapurāṇa
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 87, 62.1 cākṣuṣāḥ karmaniṣṭhāśca pavitrā bhrājinastathā /
GarPur, 1, 99, 5.2 karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ //
GarPur, 1, 99, 5.2 karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Rājanighaṇṭu
RājNigh, Rogādivarga, 35.2 nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Tantrasāra
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
Tantrāloka
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 4, 103.1 saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ /
TĀ, 5, 139.2 vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā //
TĀ, 8, 155.1 ānandaniṣṭhāstatrordhve koṭir vairiñcamāsanam /
Vātūlanāthasūtras
VNSūtra, 1, 4.1 yugmagrāsān niravakāśasaṃvinniṣṭhā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 4.1, 17.0 tasyā niṣṭhā varagurupradarśitadṛśā satatam acyutā gatiḥ keṣāṃcid bhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 60.2, 2.0 atra madhurāmlalavaṇā niṣṭhāpākaṃ gatā api santaḥ snehaguṇayogād vātapurīṣāṇāṃ visargaṃ sukhena kurvantīti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Śār., 1, 94.2, 21.0 niṣṭhā atyantaduḥkhamokṣo mokṣarūpaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 22.1 nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ /
Haribhaktivilāsa
HBhVil, 2, 11.2 tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi /
HBhVil, 4, 358.2 bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi /
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
HBhVil, 5, 255.1 vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā /
HBhVil, 5, 291.1 sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 6.2 śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 121, 4.2 yā niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 142, 48.2 yanmayā pāpaniṣṭhena mandabhāgyena keśava /
SkPur (Rkh), Revākhaṇḍa, 190, 5.2 yā niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
Sātvatatantra
SātT, 3, 44.1 vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ /
SātT, 4, 40.2 kiṃtu yad bhaktiniṣṭhā syāt tām evāpnoti mānavaḥ //
SātT, 4, 84.2 tathāpi niṣṭhām ālakṣya taṃ taṃ jānīhi sattama //