Occurrences

Brahmabindūpaniṣat
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Rasataraṅgiṇī

Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 17.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
Mahābhārata
MBh, 1, 94, 20.1 sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 115, 28.39 asicarmaṇi niṣṇātau yamau sattvavatāṃ varau /
MBh, 1, 121, 16.14 śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam /
MBh, 1, 213, 44.5 sarvakarmaṇi niṣṇātaṃ /
MBh, 2, 5, 31.1 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ /
MBh, 2, 30, 46.2 sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ //
MBh, 3, 110, 30.2 veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ //
MBh, 3, 193, 5.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ //
MBh, 12, 192, 5.2 vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ //
MBh, 12, 224, 60.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
MBh, 12, 229, 22.2 śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam //
MBh, 12, 262, 1.4 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 24.2 gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti //
Daśakumāracarita
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
Matsyapurāṇa
MPur, 154, 162.2 tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā //
Viṣṇupurāṇa
ViPur, 6, 5, 64.2 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.1 tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn /
YāSmṛ, 2, 84.1 yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 21.2 vaiśampāyana evaiko niṣṇāto yajuṣām uta //
BhāgPur, 2, 4, 10.2 śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu //
BhāgPur, 3, 22, 34.1 niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum /
BhāgPur, 4, 24, 9.2 kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha //
BhāgPur, 11, 3, 21.2 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam //
BhāgPur, 11, 11, 17.1 śabdabrahmaṇi niṣṇāto na niṣṇāyāt pare yadi /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 15.1 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati /
Rasārṇava
RArṇ, 1, 41.1 durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 63.1 niṣṇātaḥ śikṣito dakṣaḥ sudīkṣaḥ kṛtadhīḥ sudhīḥ /
Ānandakanda
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
Haribhaktivilāsa
HBhVil, 1, 32.2 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam //
Rasataraṅgiṇī
RTar, 2, 53.2 rasatantrasuniṣṇātaistad vāritaramīritam //