Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 6, 61, 52.1 nisargasargābhirata kāmeśa parameśvara /
MBh, 6, 64, 5.1 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim /
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 139, 17.2 hatatviṭkāny alakṣyanta nisargād daivakāritāt //
MBh, 12, 212, 13.1 teṣu karmanisargaśca sarvatattvārthaniścayaḥ /
MBh, 13, 85, 32.1 nisargād varuṇaścāpi brahmaṇo yādasāṃ patiḥ /
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
MBh, 14, 57, 5.2 prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha /