Occurrences

Vārāhagṛhyasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āryāsaptaśatī
Śivasūtravārtika
Abhinavacintāmaṇi
Haṃsadūta
Mugdhāvabodhinī

Vārāhagṛhyasūtra
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
Lalitavistara
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
Mahābhārata
MBh, 3, 13, 43.1 pūrve prajānisarge tvām āhur ekaṃ prajāpatim /
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 103, 4.1 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me /
MBh, 6, 61, 52.1 nisargasargābhirata kāmeśa parameśvara /
MBh, 6, 64, 5.1 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim /
MBh, 8, 64, 28.1 nisargatas te tava vīra bāndhavāḥ punaś ca sāmnā ca samāpnuhi sthiram /
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 139, 17.2 hatatviṭkāny alakṣyanta nisargād daivakāritāt //
MBh, 12, 212, 13.1 teṣu karmanisargaśca sarvatattvārthaniścayaḥ /
MBh, 13, 85, 32.1 nisargād varuṇaścāpi brahmaṇo yādasāṃ patiḥ /
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
MBh, 14, 57, 5.2 prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha /
Manusmṛti
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 9, 16.1 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
Rāmāyaṇa
Rām, Ki, 57, 29.2 tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ /
Rām, Ki, 57, 30.1 asmākaṃ vihitā vṛttir nisargeṇa ca dūrataḥ /
Rām, Su, 59, 12.2 anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 27, 15.2 rakṣaḥ putrasahāyo 'sau dṛṣṭam etannisargataḥ //
Amarakośa
AKośa, 1, 242.2 svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ //
Bhallaṭaśataka
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 111.1 nisargakarkaśatvāt tu kṣatrajātes tapovanāt /
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
Daśakumāracarita
DKCar, 2, 3, 170.1 madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Kirātārjunīya
Kir, 1, 6.1 nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ /
Kir, 11, 1.1 athāmarṣān nisargācca jitendriyatayā tayā /
Kir, 18, 31.2 namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam //
Kumārasaṃbhava
KumSaṃ, 4, 16.2 ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām //
Kāmasūtra
KāSū, 2, 1, 32.1 mṛdutvād upamṛdyatvān nisargāccaiva yoṣitaḥ /
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.1 vaktraṃ nisargasurabhi vapur avyājasundaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.1 nisargādipadair atra hetuḥ sākṣān nivartitaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.1 nivṛttavyālasaṃsargo nisargamadhurāśayaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 19.1 nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata /
LiPur, 1, 69, 2.2 teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai //
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
Matsyapurāṇa
MPur, 113, 56.2 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ /
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 114, 57.3 teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ //
MPur, 122, 90.1 teṣāṃ nisargo deśānāmānupūrvyeṇa sarvaśaḥ /
MPur, 142, 1.3 eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt //
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
Nāradasmṛti
NāSmṛ, 2, 12, 12.1 nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca /
Suśrutasaṃhitā
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Utt., 61, 21.1 darśayanti vikārāṃstu viśvarūpānnisargataḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 12.2 nisargād eva maitreya duṣṭabhāvo vyajāyata //
ViPur, 2, 15, 3.2 vijñātatattvasadbhāvo nisargādeva bhūpate //
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
Śatakatraya
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
Bhāratamañjarī
BhāMañj, 12, 53.1 nisargavisaraḥ sargaḥ sarvathā hatavedhasaḥ /
BhāMañj, 13, 1451.1 strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā /
Garuḍapurāṇa
GarPur, 1, 148, 11.1 kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ /
Kathāsaritsāgara
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 6, 31.2 nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ //
KSS, 5, 2, 116.2 nisargo hyeṣa mahatāṃ yadāpannānukampanam //
KSS, 6, 2, 42.1 tad imā vayam etasminnisargasukhasadmani /
Rasendrasārasaṃgraha
RSS, 1, 10.2 asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 129.2 vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet //
Āryāsaptaśatī
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 438.1 mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 2.0 nisargāt sahajāt svasya svātantryād anivāritāt //
Abhinavacintāmaṇi
ACint, 2, 5.2 atyagniś cāṣṭadoṣāś ca nisargāt pārade sthitāḥ //
Haṃsadūta
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //