Occurrences

Taittirīyāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasārṇava
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Taittirīyāraṇyaka
TĀ, 2, 4, 5.1 saṃkusuko vikusuko nirṛtho yaś ca nisvanaḥ /
Buddhacarita
BCar, 3, 15.1 prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Carakasaṃhitā
Ca, Indr., 12, 79.1 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ /
Mahābhārata
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 19, 8.1 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam /
MBh, 1, 63, 4.1 siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ /
MBh, 1, 66, 7.10 menakā gantukāmā vai śuśrāva jalanisvanam /
MBh, 1, 107, 25.3 kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ /
MBh, 1, 114, 51.3 urvaśī caiva rājendra nanṛtur gītanisvanaiḥ //
MBh, 1, 125, 26.2 mandībhūte samāje ca vāditrasya ca nisvane //
MBh, 1, 125, 27.2 vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ /
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 2, 22, 9.2 iti sma māgadhā jajñur bhīmasenasya nisvanāt //
MBh, 2, 22, 26.1 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam /
MBh, 2, 61, 42.1 tato halahalāśabdastatrāsīd ghoranisvanaḥ /
MBh, 3, 27, 3.2 āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ //
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 44, 11.1 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ /
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 84, 9.1 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ /
MBh, 3, 98, 10.2 mahacchatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam //
MBh, 3, 102, 21.1 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam /
MBh, 3, 103, 9.1 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ /
MBh, 3, 104, 19.2 athāntarikṣācchuśrāva vācaṃ gambhīranisvanām //
MBh, 3, 146, 62.1 sa lāṅgūlaravas tasya mattavāraṇanisvanam /
MBh, 3, 155, 85.1 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 230, 17.3 nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ //
MBh, 4, 41, 15.1 asya śaṅkhasya śabdena dhanuṣo nisvanena ca /
MBh, 4, 48, 2.2 dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam //
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 5, 81, 21.1 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam /
MBh, 5, 82, 10.2 ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ //
MBh, 5, 88, 16.1 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ /
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 136, 26.2 śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam /
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 5, 142, 27.2 gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam //
MBh, 5, 153, 28.1 siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ /
MBh, 5, 153, 29.1 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ /
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 6, 17, 16.1 bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ /
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 42, 6.2 cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 42, 10.2 sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ //
MBh, 6, 42, 20.1 tasmin prathamasaṃmarde bhīmajyātalanisvane /
MBh, 6, 43, 5.1 tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ /
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 55, 114.1 tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca /
MBh, 6, 55, 114.2 antarhitā gāṇḍivanisvanena babhūvur ugrāśca raṇapraṇādāḥ //
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 60, 76.2 siṃhanādāṃśca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 83, 23.1 bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ /
MBh, 6, 95, 42.1 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ /
MBh, 6, 95, 52.2 prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 108, 14.2 pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ //
MBh, 7, 8, 17.1 kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 26, 2.1 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam /
MBh, 7, 26, 3.2 tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ //
MBh, 7, 29, 32.1 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam /
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 35, 17.2 huṃkāraiḥ siṃhanādaiśca tiṣṭha tiṣṭheti nisvanaiḥ //
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 64, 2.1 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane /
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 70, 2.1 javenābhyadravan droṇaṃ mahatā nisvanena ca /
MBh, 7, 73, 21.1 garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ /
MBh, 7, 74, 51.2 padātimatsyakalilaṃ śaṅkhadundubhinisvanam //
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 78, 38.1 tasya śaṅkhasya nādena dhanuṣo nisvanena ca /
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 80, 38.2 mahān āsīt samuddhūtastasya sainyasya nisvanaḥ //
MBh, 7, 85, 35.2 aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam //
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 7, 112, 1.2 bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam /
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 121, 18.2 antarhitā tadā vāṇī meghadundubhinisvanā //
MBh, 7, 122, 81.2 rathaṃ saṃpādayāmāsa meghagambhīranisvanam //
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 145, 45.1 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam /
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 150, 12.2 aṣṭacakrasamāyuktaṃ meghagambhīranisvanam //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 30, 23.1 mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ /
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 32, 27.1 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ /
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 33, 43.1 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ /
MBh, 8, 33, 55.1 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ /
MBh, 8, 33, 55.2 vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ //
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 8, 3.1 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān /
MBh, 9, 8, 15.1 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca /
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 10, 1, 60.1 vāditraghoṣastumulo vimiśraḥ śaṅkhanisvanaiḥ /
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 117, 23.2 suviṣāṇo mahākāyo meghagambhīranisvanaḥ //
MBh, 12, 272, 11.1 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ /
MBh, 13, 110, 26.2 nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ //
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 110, 62.1 kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
MBh, 14, 45, 2.2 deśakālavicārīdaṃ śramavyāyāmanisvanam //
MBh, 14, 58, 9.2 gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ //
MBh, 14, 65, 10.1 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ /
MBh, 14, 69, 17.1 nartakaiścāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ /
MBh, 14, 81, 15.1 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ /
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
Rāmāyaṇa
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 72, 24.2 divyadundubhinirghoṣair gītavāditranisvanaiḥ //
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 6, 27.1 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ /
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Yu, 18, 38.2 mahāparvatasaṃkāśā mahājīmūtanisvanāḥ //
Rām, Yu, 24, 20.2 bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam //
Rām, Yu, 24, 25.1 ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam /
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 34, 13.1 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 41, 28.2 āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ //
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 53, 44.1 niṣpapāta tadā colkā jvalantī bhīmanisvanā /
Rām, Yu, 57, 33.1 tān gajaiśca turaṃgaiśca rathaiścāmbudanisvanaiḥ /
Rām, Yu, 59, 18.2 catuḥsādisamāyukto meghastanitanisvanaḥ //
Rām, Yu, 62, 14.1 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ /
Rām, Yu, 62, 25.1 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 62, 29.1 vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 76, 24.1 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ /
Rām, Yu, 83, 36.1 antarikṣāt papātolkā nirghātasamanisvanā /
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Rām, Yu, 96, 15.1 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ /
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Rām, Yu, 116, 30.1 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ /
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Saundarānanda
SaundĀ, 4, 43.2 śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ //
SaundĀ, 6, 8.1 sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena /
Amarakośa
AKośa, 1, 200.2 svānanirghoṣanirhrādanādanisvānanisvanāḥ //
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 18, 580.2 saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham //
BKŚS, 28, 3.2 sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam //
Kūrmapurāṇa
KūPur, 2, 14, 65.1 prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
Liṅgapurāṇa
LiPur, 2, 50, 25.1 vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam /
Matsyapurāṇa
MPur, 138, 16.2 saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 50.1 tataḥ pravavṛte rāsaścaladvalayanisvanaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
ṚtuS, Dvitīyaḥ sargaḥ, 14.1 vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 24.1 tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
Bhāratamañjarī
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
Rasārṇava
RArṇ, 2, 74.1 śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ /
Dhanurveda
DhanV, 1, 27.1 evaṃ vedhatrayaṃ kṛtvā śaṅkhadundubhinisvanaiḥ /
Haribhaktivilāsa
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 65.2 hāhākārākulaṃ sarvamahahasvananisvanam //
SkPur (Rkh), Revākhaṇḍa, 15, 5.1 tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 83, 23.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 90, 31.1 uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām /
SkPur (Rkh), Revākhaṇḍa, 109, 4.1 śaṅkhabherīninādaiśca paṭahānāṃ ca nisvanaiḥ /