Occurrences

Taittirīyāraṇyaka
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Taittirīyāraṇyaka
TĀ, 2, 4, 5.1 saṃkusuko vikusuko nirṛtho yaś ca nisvanaḥ /
Mahābhārata
MBh, 1, 1, 77.2 antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat //
MBh, 1, 125, 27.2 vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ /
MBh, 2, 61, 42.1 tato halahalāśabdastatrāsīd ghoranisvanaḥ /
MBh, 3, 27, 3.2 āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ //
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 84, 9.1 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ /
MBh, 3, 155, 85.1 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 3, 162, 1.2 etasminn eva kāle tu sarvavāditranisvanaḥ /
MBh, 5, 82, 10.2 ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ //
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 6, 42, 10.2 sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ //
MBh, 6, 68, 28.1 tataḥ sarvasya sainyasya nisvanastumulo 'bhavat /
MBh, 6, 77, 19.2 rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ //
MBh, 6, 108, 14.2 pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 26, 3.2 tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ //
MBh, 7, 30, 15.1 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ /
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 80, 38.2 mahān āsīt samuddhūtastasya sainyasya nisvanaḥ //
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 27, 15.2 siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ //
MBh, 8, 32, 27.1 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ /
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 9, 8, 3.1 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān /
MBh, 9, 11, 18.2 gadānipātasaṃhrādo vajrayor iva nisvanaḥ //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 12, 117, 23.2 suviṣāṇo mahākāyo meghagambhīranisvanaḥ //
MBh, 12, 272, 11.1 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ /
MBh, 14, 58, 9.2 gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ //
MBh, 14, 65, 10.1 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ /
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
Rāmāyaṇa
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 6, 27.1 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ /
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 34, 13.1 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 41, 28.2 āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ //
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 59, 18.2 catuḥsādisamāyukto meghastanitanisvanaḥ //
Rām, Yu, 62, 25.1 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 62, 29.1 vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 76, 24.1 tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ /
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Amarakośa
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
Matsyapurāṇa
MPur, 138, 16.2 saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
Bhāratamañjarī
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //