Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 2.2 vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca //
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 42.2 tat mayā nītiṃ grāhayituṃ śakyante /
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 188.14 dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi //
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 3, 98.2 ātmodayaḥ paraglānir dvayaṃ nītir itīyatī /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //