Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Janmamaraṇavicāra
Sātvatatantra

Aitareyabrāhmaṇa
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
Kauśikasūtra
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Ṛgveda
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 6, 47, 7.2 bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ //
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 8, 22.1 tasmān nītivido navān amātyān kurvīta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 77.0 nītau ca tadyuktāt //
Buddhacarita
BCar, 4, 62.2 udāyī nītiśāstrajñastamuvāca suhṛttayā //
Mahābhārata
MBh, 1, 1, 48.3 nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ //
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 102, 15.3 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 130, 1.21 dharme ca nītiśāstre ca tathā ca niratāḥ sadā /
MBh, 1, 133, 18.6 yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm //
MBh, 1, 144, 5.2 nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham /
MBh, 1, 192, 7.80 nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat /
MBh, 1, 200, 9.10 naye nītau ca niyato viśrutaśca mahāmuniḥ /
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 2, 14, 8.2 jayet samyaṅ nayo rājannītyārthān ātmano hitān //
MBh, 2, 16, 6.2 iti buddhimatāṃ nītistanmamāpīha rocate //
MBh, 2, 17, 27.2 vṛṣṇibhiśca mahārāja nītihetor upekṣitaḥ //
MBh, 2, 18, 3.1 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ /
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 3, 33, 58.1 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā /
MBh, 3, 110, 29.2 śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ //
MBh, 3, 149, 45.2 snigdhaiś ca nītivinyāsānmūrkhān sarvatra varjayet //
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet //
MBh, 4, 28, 8.1 tasmād balaṃ ca kośaṃ ca nītiścāpi vidhīyatām /
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 42, 21.2 yathā senā na bhajyeta tathā nītir vidhīyatām //
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 46, 15.2 sāhasād yadi vā mohāt tathā nītir vidhīyatām //
MBh, 4, 46, 17.2 yathā ca na parājayyāt tathā nītir vidhīyatām //
MBh, 5, 15, 2.2 nītim atra vidhāsyāmi devi tāṃ kartum arhasi //
MBh, 5, 70, 49.2 balaṃ tu nītimātrāya haṭhe jayaparājayau //
MBh, 6, 15, 54.1 yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
MBh, 6, BhaGī 10, 38.1 daṇḍo damayatāmasmi nītirasmi jigīṣatām /
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 6, 86, 28.2 hanyante samare sarve tathā nītir vidhīyatām //
MBh, 7, 12, 4.2 yathā tanna bhavet satyaṃ tathā nītir vidhīyatām //
MBh, 7, 19, 22.2 pārāvatasavarṇāśva tathā nītir vidhīyatām //
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 127, 19.1 rājanītiṃ vyapāśritya prahitāścaiva kānanam /
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 8, 31, 30.2 yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām //
MBh, 9, 3, 42.2 vigraho vardhamānena nītir eṣā bṛhaspateḥ //
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 38, 6.2 yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ /
MBh, 12, 15, 29.1 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyantyupakramāḥ /
MBh, 12, 38, 2.1 āpatsu ca yathā nītir vidhātavyā mahīkṣitā /
MBh, 12, 38, 9.2 toṣayitvopacāreṇa rājanītim adhītavān //
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 74.2 tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam //
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 59, 86.1 tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ /
MBh, 12, 59, 97.2 prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ //
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 135.2 pārthivo jāyate tāta daṇḍanītivaśānugaḥ //
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 106, 1.3 bravīmi hanta te nītiṃ rājyasya pratipattaye //
MBh, 12, 106, 4.2 bravītu bhagavānnītim upapanno 'smyahaṃ prabho /
MBh, 12, 107, 22.2 dharmato nītitaścaiva balena ca jito mayā //
MBh, 12, 108, 3.1 ṣāḍguṇyaguṇakalpaśca senānītistathaiva ca /
MBh, 12, 112, 69.1 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit /
MBh, 12, 118, 13.2 nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam //
MBh, 12, 120, 17.1 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ /
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 121, 23.2 daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ //
MBh, 12, 122, 25.1 tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm /
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 136, 39.1 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ /
MBh, 12, 136, 187.1 saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ /
MBh, 12, 136, 207.1 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira /
MBh, 12, 138, 2.2 hanta te kathayiṣyāmi nītim āpatsu bhārata /
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 13, 17, 77.2 nītir hyanītiḥ śuddhātmā śuddho mānyo manogatiḥ //
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 14, 65, 24.2 astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam //
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
MBh, 15, 44, 22.1 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha /
Manusmṛti
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Yu, 20, 14.2 upasthāpaya śīghraṃ me cārānnītiviśāradān //
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Saundarānanda
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
Amarakośa
AKośa, 2, 485.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 123.1 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu /
BKŚS, 11, 24.1 ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ /
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 14, 62.2 yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti //
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 21, 106.1 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate /
BKŚS, 23, 32.1 nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 2, 300.1 phalitā tava sunītiḥ //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 254.0 rājyadvitayasainyasāmagryā ca nāhamaśmakeśād vasantabhānor nyūno nītyāviṣṭaśca //
Kumārasaṃbhava
KumSaṃ, 1, 22.2 samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat //
KumSaṃ, 3, 6.1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
Kūrmapurāṇa
KūPur, 1, 11, 109.1 nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī /
KūPur, 1, 11, 191.2 cāṇūrahantṛtanayā nītijñā kāmarūpiṇī //
KūPur, 1, 16, 8.1 sudurlabhā nītireṣā daityānāṃ daityasattama /
Liṅgapurāṇa
LiPur, 1, 16, 30.2 kāntirnītiḥ prathā medhā lajjā dṛṣṭiḥ sarasvatī //
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 1, 98, 42.2 somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ //
Matsyapurāṇa
MPur, 47, 74.2 nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt //
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 148, 63.3 kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam //
MPur, 148, 65.1 sāmapūrvā smṛtā nītiścaturaṅgā patākinī /
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
MPur, 148, 70.2 ṛjutāmāryabuddhitvaṃ dayānītivyatikramam //
MPur, 154, 78.1 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
Saṃvitsiddhi
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.4 evam ādhibhautikasya duḥkhasya nītiśāstrābhyāsakuśalatāniratyayasthānādhyāsanādiḥ pratīkārahetur īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
Viṣṇupurāṇa
ViPur, 1, 8, 17.1 artho viṣṇur iyaṃ vāṇī nītir eṣā nayo hariḥ /
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 1, 19, 27.1 gṛhītanītiśāstraṃ taṃ vinītaṃ sa yadā guruḥ /
ViPur, 1, 19, 28.2 gṛhītanītiśāstras te putro daityapate kṛtaḥ /
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
Yājñavalkyasmṛti
YāSmṛ, 1, 318.2 pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet //
Śatakatraya
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
ŚTr, 2, 104.1 vairāgye saṃcaraty eko nītau bhramati cāparaḥ /
Bhāratamañjarī
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 7, 196.2 vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ //
BhāMañj, 7, 721.2 tasmādyuktimupāśritya jaye nītirvidhīyatām //
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 13, 296.1 rājanītyā pravartante svakarmasu sadā prajāḥ /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 570.1 rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām /
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
Garuḍapurāṇa
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 83.1 śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca /
GarPur, 1, 145, 18.2 yudhiṣṭhirāya mahate bhrātre nītivide mudā //
Hitopadeśa
Hitop, 0, 2.2 vācāṃ sarvatra vaicitryaṃ nītividyāṃ dadāti ca //
Hitop, 0, 8.2 kathāchalena bālānāṃ nītis tad iha kathyate //
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 42.2 tat mayā nītiṃ grāhayituṃ śakyante /
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 188.14 dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi //
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 50.3 prāptakāle tu nītijña uttiṣṭhet krūrasarpavat //
Hitop, 3, 98.2 ātmodayaḥ paraglānir dvayaṃ nītir itīyatī /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 3, 50.2 ākāravatyā nītyeva mama dattaiva medinī //
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
Narmamālā
KṣNarm, 3, 91.2 tāvadrājabhaye ghore nītirasmin vidhīyatām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrasāra
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
Tantrāloka
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 11.0 ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 5.0 svaśaktipracayo viśvam iti sūtrārthanītitaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śyainikaśāstra
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Sātvatatantra
SātT, 2, 67.2 āyuḥkaro navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya //