Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota vā nīhārān /
AVŚ, 18, 3, 60.1 śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Chāndogyopaniṣad
ChU, 3, 19, 2.4 yad ulbaṃ ausajh samegho nīhāraḥ /
Gautamadharmasūtra
GautDhS, 2, 7, 9.1 rohitendradhanurnīhāreṣu //
Kauśikasūtra
KauśS, 11, 3, 26.1 upa dyāṃ śaṃ te nīhāra iti mantroktānyavadāya //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 3, 6.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Vasiṣṭhadharmasūtra
VasDhS, 19, 14.1 adhiṣṭhānān na nīhāraḥ svārthānām //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
Ṛgveda
ṚV, 10, 82, 7.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 5, 14.1 grahāmbudarajodhūmanīhārair asamāvṛtam /
Lalitavistara
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
Mahābhārata
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 99, 9.7 uktamātro mayā tatra nīhāram asṛjat prabhuḥ /
MBh, 1, 142, 16.2 vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau /
MBh, 3, 32, 38.1 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu /
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 57, 2.2 prācchādayad ameyātmā nīhāra iva parvatān //
MBh, 8, 12, 35.2 vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 12, 287, 25.1 nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ /
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 16, 1, 3.1 pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ /
Manusmṛti
ManuS, 4, 113.1 nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ /
Rāmāyaṇa
Rām, Bā, 54, 25.2 nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ //
Rām, Ār, 15, 5.1 nīhāraparuṣo lokaḥ pṛthivī sasyamālinī /
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Ār, 15, 18.1 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ /
Rām, Ār, 15, 21.1 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 42, 12.1 cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ /
Rām, Yu, 67, 24.2 diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ //
Rām, Yu, 107, 15.2 adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ //
Rām, Utt, 6, 16.2 nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 11.1 nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām /
Amarakośa
AKośa, 1, 106.1 avaśyāyastu nīhārastuṣārastuhinaṃ himam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 430.2 nīhāranikareṇeva bhāsvatkarakadambakam //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Kirātārjunīya
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 72.1 nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /
Matsyapurāṇa
MPur, 125, 22.1 śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ /
MPur, 150, 112.1 jaghāna ghananīhāratimirāturavāhanām /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
Suśrutasaṃhitā
Su, Sū., 30, 18.2 dhūmanīhāravāsobhir āvṛtām iva medinīm //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
Yājñavalkyasmṛti
YāSmṛ, 1, 150.1 pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
Abhidhānacintāmaṇi
AbhCint, 1, 58.1 āhāranīhāravidhistvadṛśyaścatvāra ete 'tiśayāḥ sahotthāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 11.1 astratejaḥ svagadayā nīhāram iva gopatiḥ /
BhāgPur, 3, 12, 33.3 tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ //
BhāgPur, 4, 10, 15.2 udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ //
BhāgPur, 11, 21, 28.2 ukthaśastrā hy asutṛpo yathā nīhāracakṣuṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 210.2 vidhāya dikṣu nīhāraṃ bheje tāṃ hariṇekṣaṇām //
Garuḍapurāṇa
GarPur, 1, 96, 53.1 digdāhe pāṃsuvarṣeṣu sandhyānīhārabhītiṣu /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 7.1 paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ /
MṛgT, Vidyāpāda, 7, 21.1 gatādhikāranīhāravīryasya sata edhate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 77.0 dhūmānukāratvena hi jñāyamānān nīhārān nāṭyagnyanukārajapāpuṣpapratītir dṛṣṭā //
Rasamañjarī
RMañj, 10, 12.2 dhūmanīhāravāsobhirāvṛtāmiva medinīm //
Rasaratnasamuccaya
RRS, 1, 11.1 asti nīhāranilayo mahānuttaradiṅmukhe /
RRS, 1, 19.1 nīhārapavanodrekaniḥsahā yatra puruṣāḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 68.2 nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //