Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Smaradīpikā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 2, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau //
Atharvaveda (Śaunaka)
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 15.2 udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān //
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 17.0 nīcyā agniṃ gṛhapatim //
BaudhŚS, 4, 10, 19.0 nīcyā agnīdhe ṣaḍavattam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 10.0 uttānāyā jāghanyā devānāṃ patnībhyo 'vadyati nīcyā agnaye gṛhapataye //
BhārŚS, 7, 22, 13.0 uttānāyā iḍāṃ samavadyati nīcyā agnīdhe //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 6.1 kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 28, 11.0 upopasīdāmīti nīcair babhūvuḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //
Vārāhagṛhyasūtra
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 10.2 nīcyā agnaye gṛhapataye //
ĀpŚS, 7, 27, 11.0 uttānāyai hotra iḍām avadyati nīcyā agnīdhe //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
Ṛgveda
ṚV, 1, 116, 22.1 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ /
ṚV, 10, 34, 9.1 nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante /
Arthaśāstra
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
Avadānaśataka
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Mahābhārata
MBh, 1, 69, 10.3 ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ /
MBh, 1, 69, 10.5 dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā /
MBh, 1, 73, 9.3 stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat //
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 74, 12.8 avamānam avāpnoti śanair nīceṣu saṃgataḥ /
MBh, 1, 205, 8.2 śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati /
MBh, 3, 1, 14.2 arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ //
MBh, 3, 1, 28.1 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt /
MBh, 3, 36, 17.2 yanno nīcair alpabalai rājyam ācchidya bhujyate //
MBh, 5, 25, 13.1 kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ /
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 39, 12.1 nivartamāne sauhārde prītir nīce praṇaśyati /
MBh, 5, 39, 14.1 tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ /
MBh, 5, 165, 4.1 paruṣaḥ katthano nīcaḥ karṇo vaikartanastava /
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 6, 61, 18.2 nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ //
MBh, 7, 16, 33.2 kopena yudhyamānānāṃ ye ca nīcānusāriṇām //
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 169, 2.2 nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā //
MBh, 7, 169, 23.1 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ /
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 8, 30, 5.1 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām /
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 12, 56, 39.1 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ /
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 221, 54.1 uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat /
MBh, 12, 295, 30.2 uccamadhyamanīcānāṃ tām ahaṃ katham āvase //
MBh, 12, 306, 85.1 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā vaiśyācchūdrād api nīcād abhīkṣṇam /
MBh, 14, 16, 20.2 draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim //
MBh, 14, 17, 37.2 tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ //
Manusmṛti
ManuS, 2, 198.1 nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau /
Rāmāyaṇa
Rām, Ār, 29, 5.1 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
Rām, Ār, 48, 6.3 nivartaya matiṃ nīcāṃ paradārābhimarśanam //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 51, 3.1 na vyapatrapase nīca karmaṇānena rāvaṇa /
Rām, Ār, 51, 6.2 striyāś ca haraṇaṃ nīca rahite ca parasya ca //
Rām, Ār, 51, 13.2 vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ //
Rām, Ār, 57, 11.1 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati /
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 24, 22.2 rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet //
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 29, 6.2 yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām //
Rām, Yu, 29, 7.2 nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
Rām, Yu, 47, 45.2 vidhamiṣyāmyahaṃ nīcam anujānīhi māṃ vibho //
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Rām, Utt, 34, 42.2 amātyair āgatair nīcastrailokyotsādanārthibhiḥ //
Amarakośa
AKośa, 1, 219.2 haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.1 nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ /
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Utt., 19, 1.4 nīcātyuccopadhānena pītenānyena vāriṇā //
Bodhicaryāvatāra
BoCA, 7, 51.1 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
BoCA, 8, 142.2 ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ //
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 160.1 ayaṃ susthaḥ paro duḥstho nīcairanyo'yamuccakaiḥ /
BoCA, 10, 30.2 prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
BKŚS, 9, 98.2 anāmantryaiva māṃ nīco nīcair utthāya yātavān //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 11, 33.1 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ /
Kāmasūtra
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 4.1 sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ /
KāSū, 2, 6, 2.1 avahrāsayantīva hastinī nīcarate //
KāSū, 2, 6, 6.1 apadravyāṇi ca saviśeṣaṃ nīcarate //
KāSū, 2, 6, 13.1 saṃpuṭena pratigraho nīcarate //
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
Kūrmapurāṇa
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
KūPur, 2, 11, 104.1 ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
Liṅgapurāṇa
LiPur, 1, 8, 47.1 nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ /
LiPur, 1, 36, 28.2 nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ //
LiPur, 1, 40, 14.1 nīcasyeva tadā vākyaṃ vadanti vinayena tam /
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 23.2 tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ //
LiPur, 1, 57, 34.2 grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ //
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 20, 27.1 uttamaścādhame yojyo nīca uttamavastuṣu /
Matsyapurāṇa
MPur, 27, 9.3 stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat //
MPur, 153, 4.2 śaktenopekṣito nīco manyate balamātmanaḥ //
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 165, 5.2 prāṇināṃ dharmasaṅgānāmapi vai nīcajanmanām //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Ka., 1, 15.1 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 5, 38, 53.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
Yājñavalkyasmṛti
YāSmṛ, 1, 131.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
YāSmṛ, 3, 298.1 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
Śatakatraya
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 59.2 daivād avāptavibhavasya guṇadviṣo 'sya nīcasya gocaragataiḥ sukham āpyate //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.1 nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.3 aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi //
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 17, 29.1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat /
Bhāratamañjarī
BhāMañj, 1, 369.1 pāpaḥ parāpamānī ca nīcayoniṣu jāyate /
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 5, 508.2 kathamekapade yāntu nīcasauhārdavadvṛthā //
BhāMañj, 5, 569.2 puruṣaḥ katthano nīcaḥ karṇa eva rathottamaḥ //
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 8, 208.2 nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ //
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
BhāMañj, 16, 56.2 anarhasya mahārheṣu nīcasyorjasvitā katham //
Garuḍapurāṇa
GarPur, 1, 46, 32.1 santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
GarPur, 1, 96, 37.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
GarPur, 1, 109, 12.2 nīcaṃ svalpapradānena samaṃ tulyaparākramaiḥ //
GarPur, 1, 110, 8.2 nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 113, 57.1 nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
GarPur, 1, 114, 27.1 priyaṃ gānamakuṇṭhasya nīcasyoccāsanaṃ priyam /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 19.2 nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ //
GarPur, 1, 115, 75.2 vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā //
Hitopadeśa
Hitop, 1, 64.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 1, 114.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 4, 14.7 nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam //
Hitop, 4, 15.1 mahatām āspade nīcaḥ kadāpi na kartavyaḥ /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
NŚVi zu NāṭŚ, 6, 72.2, 39.0 tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ //
Rasaratnasamuccaya
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
Rasendracūḍāmaṇi
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
Smaradīpikā
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Vetālapañcaviṃśatikā
VetPV, Intro, 2.1 prārabhyate na khalu vighnabhayena nīcaiḥ /
Ānandakanda
ĀK, 1, 7, 91.1 uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt /
ĀK, 1, 7, 94.1 madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet /
ĀK, 1, 15, 143.2 uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ //
ĀK, 1, 15, 147.2 ardhakarṣā bhavennīcā pathyā phalamudāhṛtam //
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
Āryāsaptaśatī
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 659.1 svasthānād api vicalati majjati jaladhau ca nīcam api bhajate /
Śukasaptati
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Śusa, 21, 11.1 nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
Śyainikaśāstra
Śyainikaśāstra, 3, 43.2 niṣādaprāyanīceṣu sthitistasyā vilokyate //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 6, 44.1 ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā /
Śyainikaśāstra, 6, 47.1 nīcānusāriṇi bhayādupariṣṭācca vajravat /
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Gheraṇḍasaṃhitā
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam //
Haribhaktivilāsa
HBhVil, 3, 1.2 nīco 'pi yatprasādāt syāt sadācārapravartakaḥ //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
Haṃsadūta
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 44.2 asatpratigrahaṃ kurvanguptaṃ nīcasya garhitam //
SkPur (Rkh), Revākhaṇḍa, 227, 36.1 parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet /
Sātvatatantra
SātT, 4, 76.2 śreṣṭhamadhyamanīceṣu hy ātmanaḥ sa tu madhyamaḥ //