Occurrences

Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Smaradīpikā
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
Vārāhagṛhyasūtra
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 19.1 nyastam ārtvijyam akāryam ahīnasya nīcadakṣiṇasya vyādhitasyāturasya yakṣmagṛhītasyānudeśyabhiśastasya kṣiptayonir iti caiteṣām //
Mahābhārata
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 7, 16, 33.2 kopena yudhyamānānāṃ ye ca nīcānusāriṇām //
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 169, 2.2 nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā //
MBh, 7, 169, 23.1 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ /
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 14, 17, 37.2 tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ //
Rāmāyaṇa
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.1 nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ /
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Utt., 19, 1.4 nīcātyuccopadhānena pītenānyena vāriṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 11, 33.1 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ /
Kāmasūtra
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 4.1 sāmye apyuccāṅkaṃ nīcāṅkājjyāyaḥ /
KāSū, 2, 6, 2.1 avahrāsayantīva hastinī nīcarate //
KāSū, 2, 6, 6.1 apadravyāṇi ca saviśeṣaṃ nīcarate //
KāSū, 2, 6, 13.1 saṃpuṭena pratigraho nīcarate //
Kūrmapurāṇa
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
Liṅgapurāṇa
LiPur, 1, 57, 22.1 saptāśvasyaiva sūryasya nīcoccatvamanukramāt /
LiPur, 1, 57, 34.2 grahanakṣatrasūryās te nīcoccaṛjusaṃsthitāḥ //
LiPur, 1, 85, 119.2 yad uccanīcasvaritaiḥ śabdaiḥ spaṣṭapadākṣaraiḥ //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
Matsyapurāṇa
MPur, 27, 9.3 stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat //
MPur, 165, 5.2 prāṇināṃ dharmasaṅgānāmapi vai nīcajanmanām //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 19, 23.1 sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Ka., 1, 15.1 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 5, 38, 53.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha //
Yājñavalkyasmṛti
YāSmṛ, 1, 131.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
YāSmṛ, 3, 298.1 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.1 nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 17, 29.1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat /
Bhāratamañjarī
BhāMañj, 1, 369.1 pāpaḥ parāpamānī ca nīcayoniṣu jāyate /
BhāMañj, 5, 508.2 kathamekapade yāntu nīcasauhārdavadvṛthā //
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 13, 115.1 uccā nīcatvamāyānti viśīryante ca saṃhatāḥ /
Garuḍapurāṇa
GarPur, 1, 46, 32.1 santānapreṣyanīcatvaṃ svayānaṃ svarṇabhūṣaṇam /
GarPur, 1, 96, 37.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 19.2 nīcāpamānaṃ kṣudhitaṃ kalatraṃ bhāryā viraktā sahajoparodhaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
Rasaratnasamuccaya
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
Rasendracūḍāmaṇi
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
Smaradīpikā
Smaradīpikā, 1, 53.1 uccanīcātinīcaṃ ca tathātyuccaṃ ca varjitam //
Āryāsaptaśatī
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Śukasaptati
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Śyainikaśāstra
Śyainikaśāstra, 6, 44.1 ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā /
Śyainikaśāstra, 6, 47.1 nīcānusāriṇi bhayādupariṣṭācca vajravat /
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 36.1 parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet /