Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 6, 2.1 ātapan kṣayati nīcā dāsavyādhī niṣṭapan /
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 2.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
Taittirīyasaṃhitā
TS, 6, 4, 5, 54.0 yadi kāmayeta varṣukaḥ parjanyaḥ syād iti nīcā hastena nimṛjyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 44.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
Āpastambagṛhyasūtra
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 7.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 4.4 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
Ṛgveda
ṚV, 2, 13, 12.2 nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ //
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 10, 152, 4.1 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 6.0 ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //