Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Liṅgapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Āryāsaptaśatī
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 6.2 āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau //
Vasiṣṭhadharmasūtra
VasDhS, 6, 3.2 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
Ṛgveda
ṚV, 4, 1, 11.2 apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe //
ṚV, 4, 1, 12.1 pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīᄆe /
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 5, 6.2 āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau //
Ṛgvedakhilāni
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
Carakasaṃhitā
Ca, Nid., 4, 50.3 pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ //
Mahābhārata
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 4, 56, 13.1 tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 146, 43.1 tannidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 167, 13.1 bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ /
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 12, 253, 20.2 kuliṅgaśakunau rājannīḍaṃ śirasi cakratuḥ //
Rāmāyaṇa
Rām, Ki, 41, 13.2 timimatsyagajāṃś caiva nīḍāny āropayanti te //
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Saundarānanda
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 8, 19.2 punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 14.1 bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ /
Amarakośa
AKośa, 2, 258.2 peśī kośo dvihīne 'ṇḍaṃ kulāyo nīḍamastriyām //
Liṅgapurāṇa
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Tantrākhyāyikā
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
Viṣṇupurāṇa
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 40.1 mārganti yat te mukhapadmanīḍaiś chandaḥsuparṇair ṛṣayo vivikte /
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 4, 26, 2.1 ekaraśmyekadamanamekanīḍaṃ dvikūbaram /
BhāgPur, 11, 7, 53.1 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau /
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
BhāgPur, 11, 7, 64.2 gatau poṣaṇam ādāya svanīḍam upajagmatuḥ //
BhāgPur, 11, 11, 6.1 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛtanīḍau ca vṛkṣe /
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 20, 15.1 chidyamānaṃ yamair etaiḥ kṛtanīḍaṃ vanaspatim /
Hitopadeśa
Hitop, 3, 6.4 tatra nirmitanīḍakoḍe pakṣiṇaḥ sukhena nivasanti /
Hitop, 3, 6.8 asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Āryāsaptaśatī
Āsapt, 2, 109.2 paśyābhilaṣati patituṃ vihagī nijanīḍamohena //
Āsapt, 2, 556.1 śākhiśikhare samīraṇadolāyitanīḍanirvṛtaṃ vasati /
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Śyainikaśāstra
Śyainikaśāstra, 6, 6.1 ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 8.3 chandāṃsy enaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //