Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Rājanighaṇṭu
Gheraṇḍasaṃhitā
Haṃsadūta
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Mahābhārata
MBh, 1, 116, 3.8 nīpārjunakadambaiśca badarair nāgakesaraiḥ /
MBh, 1, 199, 39.2 āmrair āmrātakair nīpair aśokaiścampakaistathā /
MBh, 2, 8, 21.1 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ /
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 3, 155, 41.2 pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān //
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 5, 72, 13.1 haihayānām udāvarto nīpānāṃ janamejayaḥ /
MBh, 13, 34, 16.1 bhṛgavo 'jayaṃstālajaṅghānnīpān aṅgiraso 'jayan /
Rāmāyaṇa
Rām, Ay, 88, 9.2 badaryāmalakair nīpair vetradhanvanabījakaiḥ //
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Rām, Ki, 1, 38.1 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ /
Rām, Su, 2, 10.1 priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā /
Rām, Yu, 30, 4.1 hintālair arjunair nīpaiḥ saptaparṇaiśca puṣpitaiḥ /
Amarakośa
AKośa, 2, 91.1 tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 81.1 eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ /
AHS, Cikitsitasthāna, 20, 30.2 nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ //
AHS, Kalpasiddhisthāna, 1, 7.2 karbudārasya bimbyā vā nīpasya vidulasya vā //
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
Harivaṃśa
HV, 15, 18.2 pṛthuṣeṇasya pāras tu pārān nīpo 'tha jajñivān //
HV, 15, 19.1 nīpasyaikaśataṃ tāta putrāṇām amitaujasām /
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 28.2 ugrāyudhena yasyārthe sarve nīpā vināśitāḥ //
HV, 15, 35.3 nīpo nāma mahārāja pāñcālādhipatir hataḥ //
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
HV, 15, 61.2 hate nīpeśvare caiva hate cogrāyudhe nṛpe //
HV, 16, 34.2 nīpānām īśvaro rājā vibhrājaḥ pauravānvayaḥ //
Kirātārjunīya
Kir, 10, 26.1 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam /
Kāmasūtra
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Kāvyālaṃkāra
KāvyAl, 2, 78.2 nīpo 'viliptasurabhir abhraṣṭakaluṣaṃ jalam //
Kūrmapurāṇa
KūPur, 2, 17, 23.2 nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet //
Matsyapurāṇa
MPur, 49, 52.1 pṛthusenasya paurastu paurānnīpo 'tha jajñivān /
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 49, 53.2 teṣāṃ vaṃśakaraḥ śrīmānnīpānāṃ kīrtivardhanaḥ //
MPur, 49, 59.3 ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ //
MPur, 49, 60.3 kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ //
MPur, 49, 62.1 tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ /
MPur, 118, 17.2 kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ //
MPur, 161, 56.2 cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ //
MPur, 161, 60.2 nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 22.1 nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham /
Megh, Uttarameghaḥ, 2.2 cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām //
Suśrutasaṃhitā
Su, Sū., 6, 32.2 kadambanīpakuṭajasarjaketakibhūṣitā //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Trikāṇḍaśeṣa
TriKŚ, 2, 60.1 latāśaṅkutaruḥ śālo nīpo dhārākadambakaḥ /
Viṣṇupurāṇa
ViPur, 4, 19, 54.1 yena prācuryeṇa nīpakṣayaḥ kṛtaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.2 muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 15.1 cūtaiḥ kadambair nīpaiś ca nāgapunnāgacampakaiḥ /
Rājanighaṇṭu
RājNigh, Prabh, 99.2 meghāgamapriyo nīpaḥ prāvṛṣeṇyaḥ kadambakaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṃsadūta, 1, 67.1 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /